SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 402 धातुरत्नाकर तृतीय भाग ८ चिचाटयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अजिघाटविषिष्यत् ताम् न्, : तम् त म ९ चिचाटयिषिष्यति त: न्ति, सि थ: थ, चिचाटयिषिष्यामि १७३७ कणण् (कण) निमीलने । व: मः । (अचिचाटयिषिष्याव म। १ चिकाणयिषति त: न्ति, सि थः थ, चिकाणयिषामि वः १० अचिचाटयिषिष्यत् ताम् न, : तम् त म । मः। १७३५ स्फुटण् (स्फुट) भेदे । २ चिकाणयिषेत् ताम् युः, : तम् त, यम् व म। ३ चिकाणयिषतु/तात् ताम् न्तु, : तात् तम् त, १ पुस्फोटयिषति त: न्ति, सि थः थ, पस्फोटयिषामि वः मः। चिकाणयिषानि व म। २ पुस्फोटयिषेत् ताम् युः, : तम् त, यम् व म । | ४ अचिकाणयिषत् ताम् न्, : तम् त, म् अचिकाणयिषाव म। ३ पुस्फोटयिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फोटयिषानि ५ अचिकाणयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् व म। षिष्व षिष्म। ४ अपुस्फोटयिष त् ताम् न्, : तम् त, म् अपुस्फोटयिषाव म। ६ चिकाणयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अपुस्फोटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् चिकाणयिषाञ्चकार चिकाणयिषामास । षिष्व षिष्म। ७ चिकाणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ पुस्फोटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, । ८ चिकाणयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ___ पुस्फोटयिषाञ्चकार पुस्फोटयिषाम्वभूव। ९ चिकाणयिषिष्यति त: न्ति, सि थः थ, चिकाणयिषिष्यामि ७ पुस्फोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। (अचिकाणयिषिष्याव म। ८ पस्फोटयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ पुस्फोटयिषिष्यति त: न्ति, सि थ: थ, पुस्फोटयिषिष्यामि | १० अचिकाणयिषिष्यत् ताम् न्, : तम् त म १७३८ यतण् (यत्) निकारोपस्कारयोः। वः मः। (अपुस्फोटयिषिष्याव म। १० अपुस्फोटयिषिष्यत् ताम् न्, : तम् त म १ यियातयिषति त: न्ति, सि थ: थ, यियातयिषामि वः मः। २ यियातयिषेत् ताम् यु:, : तम् त, यम् व म । १७३६ घटण् (घट्) संघाते । ३ यियातयिषतु/तात् ताम् न्तु, : तात् तम् त, यियातयिषानि १ जिघाटयिषति त: न्ति, सि थ: थ, जिघाटयिषामि वः मः। वमा २ जिघाटयिषेत् ताम् युः, : तम् त, यम् व म । ४ अयियातयिष त् ताम् न, : तम् त, म् अयियातयिषाव म। ३ जिघाटयिषतु/तात् ताम् न्तु, : तात् तम् त, जिघाटयिषानि ५ अयियातयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अजिघाटयिष त् ताम् न्, : तम् त, म् अजिघाटयिषाव म। ६ यियातयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ५ अजिघाटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व यियातयिषाञ्चकार यियातयिषाम्बभूव। षिष्म। ७ यियातयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिघाटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ८ यियातयिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। जिघाटयिषाञ्चकार जिघाटयिषाम्बभूव। ९ यियातयिषिष्यति त: न्ति, सि थः थ, यियातयिषिष्यामि वः ७ जिघाटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अयियातयिषिष्याव म। ८ जिघाटयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अयियातयिषिष्यत् ताम् न, : तम् त म ९ जिघाटयिषिष्यति त: न्ति, सि थः थ, जिघाटयिषिष्यामि वः मः। (अजिघाटयिषिष्याव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy