SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 401 २ अञ्चिचयिषेत् ताम् युः, : तम् त, यम् व म। ५ आर्जिजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ अञ्चिचयिषतु/तात् ताम् न्तु, : तात् तम् त, अशिचयिषानि | षिष्म। व म। । ६ अर्जिजयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ४ आञ्चिचयिषत् ताम् न, : तम् त, म् आञ्चिचयिषाव मा । ___ अर्जिजयिषाञ्चकार अर्जिजयिषाम्बभूव। ५ आञ्चिचयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व | ७ अर्जिजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ अर्जिजयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ अञ्चिचयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ अर्जिजयिषिष्यति तः न्ति, सि थः थ, अर्जिजयिषिष्यामि अञ्चिचयिषाञ्चकार अञ्चिचयिषामास । व: मः। (आर्जिजयिषिष्याव म। ७ अनिचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। . १० आजिजयिषिष्यत् ताम् न, : तम् त म ८ अनिचयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १७३३ भजण (भज) विश्राणने । ९ अचिचयिषिष्यति तः न्ति, सि थः थ, अञ्चिचयिषिष्यामि | १ बिभाजयिषति त: न्ति, सिथः थ. बिभाजयिषामि वः मः। व: मः। (आञ्चियिषिष्याव म। २ बिभाजयिषेत् ताम् युः, : तम् त, यम् व म।। १० आञ्चिचयिषिष्यत् ताम् न्, : तम् त म ३ बिभाजयिषतु/तात् ताम् न्तु, : तात् तम् त, बिभाजयिषानि १७३१ मुचण् (मुच्) प्रमोदने । व म। ४ अबिभाजयिष त् ताम् न, : तम् त, म अबिभाजयिषाव म। १ मुमोचयिषति त: न्ति, सि थः थ, मुमोचयिषामि व: मः।। | ५ अविभाजयिषीत् षिष्टाम् षिषुः, षी: पिष्टम् षिष्ट, षिषम् २ मुमोचयिषेत् ताम् युः, : तम् त, यम् व म । षिष्व षिष्म। ३ मुमोचयिषतु/तात् ताम् न्तु, : तात् तम् त, मुमोचयिषानि व | ६ विभाजयिषामास सतु सुः, सिथ सधुः स, स सिव सिम, बिभाजयिषाञ्चकार बिभाजयिषाम्बभूव। ४ अमुमोचयिष त् ताम् न्, : तम् त, म् अमुमोचयिषाव म। | ७ बिभाजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अम्मोचयिषीत् षिष्टाम षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ८ बिभाजयिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ बिभाजयिषिष्यति त: न्ति, सि थः थ. विभाजयिषिष्यामि ६ मुमोचयिषामास सत् सः, सिथ सथः स, स सिव सिम. | वः मः। (अबिभाजयिषिष्याव म। मुमोचयिषाञ्चकार मुमोचयिषाम्बभूव। १० अविभाजयिषिष्यत् ताम् न्, : तम् तम ७ मुमोचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १७३४ चटण (चट्) भेदे । ८ मुमोचयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १ चिचाटयिषति त: न्ति, सि थः थ, चिचाटयिषामि वः मः। ९ मुमोचयिषिष्यति त: न्ति, सि थः थ, मुमोचयिषिष्यामि वः | २ चिचाटयिषेत् ताम् युः, : तम् त, यम् व म। मः। (अमुमोचयिषिष्याव म। ३ चिचाटयिषतु/तात् ताम् न्तु, : तात् तम् त, चिचाटयिषानि १० अमुमोचयिषिष्यत् ताम् न्, : तम् त म व मा १७३२ अर्जण् (अ) प्रतियत्ने । ४ अचिचाटयिषत् ताम् न. : तम् त, म् अचिचाटयिषाव म। १ अर्जिजयिषति त: न्ति, सि थ: थ, अर्जिजयिषामि व: मः। ५ अचिचाटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् २ अर्जिजयिषेत् ताम् यु:, : तम् त, यम् व म । षिष्व षिष्म। ३ अर्जिजयिषतु/तात् ताम् न्तु, : तात् तम् त, अर्जिजयिषानि | ६ चिचाटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, व म। चिचाटयिषाञ्चकार चिचाटयिषामास । ४ आजिजयिष त ताम् न, : तम त, म आर्जिजयिषाव म। | ७ चिचाटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy