SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 400 ९ लिलाकयिषिष्यति तः न्ति, सि थः थ, लिलाकयिषिष्यामि वः मः । (अलिलाकयिषिष्याव म १० अलिलाकयिषिष्यत् ताम् न्, तम् त म १ रिरागयिषति तः न्ति, सि थः थ, रिरागयिषामि वः मः । २ रिरागयिषेत् ताम् यु:, : तम् त, यम् व म ३ रिरागयिषतु/तात् ताम् न्तु तात् तम् त, रिरागयिषानि व म। १७२६ रगण् (रग्) आस्वादने । ४ अरिरागयिषत् ताम् न् : तम् त, म् अरिरागयिषाव म। ५ अरिरागयिपीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म् । ६ रिरागयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रिरागयिषाञ्चकार रिरागयिषामास । ७ रिरागयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिरागयिषिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरागयिषिष्यति तः न्ति, सि थः थ, रिरागयिषिष्यामि वः मः । (अरिरागयिषिष्याव म। १० अरिरागयिषिष्यत् ताम् न्, : तम् त म १७२७ लगण् (लग्) आस्वादने । १ लिलागयिषति तः न्ति, सि थः थ, लिलागयिषामि वः मः । २ लिलागयिषेत् ताम् युः तम् त, यम् व म । ३ लिलागयिषतु/तात् ताम् न्तु : तात् तम् त, लिलागयिषानि म। व म। ४ अलिलागयिष त् ताम् न् : तम् त, म् अलिलागयिषाव " ५ अलिलागयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् पिष्व षिष्म । ६ लिलागयिषामास सतु सुः, सिथ सथुः स स सिव सिम, लिला गयिषाञ्चकार लिलागयिषाम्बभूव । ७ लिलागयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व रम । ८ लिलागयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलागयिषिष्यति तः न्ति, सि थः थ, लिलागयिषिष्यामि वः मः । ( अलिलागयिषिष्याव म १० अलिलागविषिष्यत् ताम् न्, : तम् त म Jain Education International धातुरत्नाकर तृतीय भाग १७२८ लिगुण् (लिङ्ग) चित्रीकरणे । १ लिलिङ्गयिषति तः न्ति, सि थः थ, लिलिङ्गयिषामि वः 1:1 २ लिलिङ्गयिषेत् ताम् यु:, : तम् त, यम् व म ३ लिलिङ्गयिषतु/तात् ताम् न्तु, : तात् तम् त. लिलिङ्गयिषानि व म। ४ अलिलिङ्गयिषत् ताम् न्, : तम् त, म् अलिलिङ्गयिषाव म । ५ अलिलिङ्गयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलिङ्गयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लिलिङ्गयिषाञ्चकार लिलिङ्गयिषामास । ७ लिलिङ्गयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलिङ्गयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलिङ्गयिषिष्यति तः न्ति, सि थः थ, लिलिङ्गयिषिष्यामि वः मः । (अलिलिङ्गयिषिष्याव म १० अलिलिङ्गयिषिष्यत् ताम् न् : तम् तम १७२९ चर्चण् (चर्च) अध्ययने । १ चिचर्चयिषति तः न्ति, सि थः ६, चिचर्चयिषामि वः मः । २ चिचर्चयिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिचर्चयिषतु/तात् ताम् न्तु तात् तम् त, चिचर्चयिषानि व म। ४ अचिचर्चयिषत् ताम् न् : तम् त, म् अचिचर्चयिषाव म । ५ अचिचर्चयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचर्चयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचर्चयिषाम्बभूव चिचर्चयिषामास । ७ चिचर्चयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचर्चयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचर्चयिषिष्यति तः न्ति, सि थः थ, चिचर्चयिषिष्यामि वः म: । (अचिचर्चयिषिष्याव म। १० अचिचर्चयिषिष्यत् ताम् न्, : तम् त म १७३० अञ्चण् (अञ्च) विशेषणे । १ अञ्चिचयिषति तः न्ति, सि थः थ, अञ्चिचयिषामि वः मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy