SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) ६ चिच्यावयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिच्यावयिषाञ्चकार चिच्यावयिषामास । ७ चिच्यावयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिच्यावयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिच्यावयिषिष्यति तः न्ति, सि थः थ, चिच्यावयिषिष्यामि वः मः । (अचिच्यावयिषिष्याव म । १० अचिच्यावयिषिष्यत् ताम् न् : तम् त म १७२२ भूण् (भू) अवकल्कने । १ बिभावयिषति तः न्ति, सि थः थ, बिभावयिषामि वः मः । २ विभावयिषेत् ताम् यु:, : तम् त, यम् व म । ३ बिभावयिषतु /तात् ताम् न्तु तात् तम् त, बिभावयिषानि व म। ४ अबिभावयिष त् ताम् न् : तम् त, म् अबिभावयिषाव म । ५ अबिभावयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विभावयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, विभावयिषाञ्चकार बिभावयिषाम्बभूव । ७ विभावयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ बिभावयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विभावयिषिष्यति तः न्ति, सि थः थ, विभावयिषिष्यामि वः मः । ( अबिभावयिषिष्याव म १० अबिभावयिषिष्यत् ताम् न्, तम् त म १७२३ बुक्कण् (बुक्क्) भषणे । १ बुबुक्कयिषति तः न्ति, सि थः थ, बुबुक्कयिषामि वः मः । २ बुबुक्कयिषेत् ताम् युः तम् त यम् व म । ३ बुबुक्कयिषतु/तात् ताम् न्तु, : तात् तम् त, बुबुक्कयिषानि व म। ४ अबुबुक्कयिषत् ताम् न् : तम् त, म् अबुबुक्कयिषाव म। ५ अबुबुक्कयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् पिष्व षिष्म । ६ बुबुक्कयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बुबुक्कयिषाञ्चकार बुबुक्कयिषामास । ७ बुबुक्कयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । Jain Education International ८ बुबुक्कयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ बुबुक्कयिषिष्यति तः न्ति, सि थः थ, बुबुक्कयिषिष्यामि वः मः । (अवुबुक्कयिषिष्याव म १० अबुवुक्कयिषिष्यत् ताम् न्, : तम् त म 399 १७२४ रकण् (रक्) आस्वादने । १ रिराकयिषति तः न्ति, सि थः थ, रिराकयिषामि वः मः । २ रिराकयिषेत् ताम् युः तम् त, यम् व म। ३ रिराकयिषतु/तात् ताम् न्तु, : तात् तम् त, रिराकयिषानि व म। ४ अरिराकयिषत् ताम् न् : तम् त, म् अरिराकयिषाव म। ५ अरिराकयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिराकयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रिराकयिषाञ्चकार रिराकयिषामास । ७ रिराकयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रिराकयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिराकयिषिष्यति तः न्ति, सि थः थ, रिराकयिषिष्यामि वः मः । (अरिराकयिषिष्याव म। १० अरिराकयिषिष्यत् ताम् न् : तम् तम १७२५ लकण् (लक्) आस्वादने । १ लिलाकयिषति तः न्ति, सि थः थ, लिलाकयिषामि वः मः । २ लिलाकयिषेत् ताम् यु:, : तम् त, यम् व म। ३ लिलाकयिषतु/तात् ताम् न्तु, TAM लिलाकयिषानि व म । ४ अलिलाकयिषत् ताम् न् : तम् त, म् अलिलाकयिषाव तात् तम् त, म। ५ अलिलाकयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । For Private & Personal Use Only ६ लिलाकयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलाकयिषाम्बभूव लिलाकयिषामास । ७ लिलाकयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ लिलाकयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy