________________
यडन्तप्रक्रिया (भ्वादिगण)
535 ३८२ श्मील् (श्मील) निमेषणे।
३८४ क्ष्मील (क्ष्मील) निमेषणे। १ शेश्मील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामह। चेक्ष्मीलयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शेश्मील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चेक्ष्मील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शश्मील्यताम् यताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये ३ चेक्ष्मीलयताम येताम् यन्ताम, यस्व येथाम यध्वम.. ये यावहै यामहै।
यावहै यामहै। ४ अशेश्मील्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेक्ष्मीलयत येतान यत, यथा; येथाम यध्वम, ये यावहि यामहि ।
यामहि । ५ अशेश्मीलिष्ट षाताम् षत, ठा: पाथाम् ड्ढवम् ध्वम्, ढ्वम् | ५ अचेक्ष्मीलिष्ट षाताम षत, ष्ठाः षाथाम डढवम ध्वम. ढवम पि ष्वहि, महि।
षि ष्वहि, महि। ६ शेश्मालामास सतुः सुः सिथ सथुः स स सिव सिम चेक्ष्मीलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे शेश्मीलाञ्चक्रे शेश्मीलाम्बभूव ।
चेक्ष्मीलाम्बभूव चेक्ष्मीलामास । ७ शेश्मीलिषीष्ट यास्ताम् रन्, ठा; यास्थाम् ध्वम् ढ्वम् य ।
७ चेक्ष्मीलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि।
वहि महि। ८ शेश्मीलिता" रौ र:. से साथे ध्वे, हे स्वहे स्महे ।।
८ चेक्ष्मीलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेश्मीलिष्यते प्यते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे
९ चेक्ष्मीलिष्यते ध्येते ष्यन्ते, ष्यसे येथे ध्यध्वे, ष्ये ष्यावह ध्यामहे ।
ध्यामहे । १० अशेश्मीलिप्यत ष्येताम् ष्यन्त, प्यथाः ष्येथाम् ष्यध्वम्, ष्ये
१० अचेक्ष्मीलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि।
प्यावहि ष्यामहि। २८३ स्मील (स्मील्) निमेषणे।
३८५ पील (पील्) प्रतिष्टम्भे। १ सेस्मील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।
| १ पेपील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सेस्मील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।
२ पेपील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सेस्पील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै
३ पेपील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यावहै यामहै। ४ असेस्मील्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि
४ अपेपील्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि ।
यामहि । ५ असेस्मीलिष्ट षाताम् पत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम्
५ अपेपोलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्बम् ध्वम्, ढ्वम् षि ष्वहि, महि।
षि ष्वहि, महि। ६ सेस्मीलामास सतुः सुः सिथ सथुः स स सिव सिम
६ पेपीलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सेस्मीलाके सेस्मीलाम्बभूव ।
- पेपीलाञ्चक्रे पेपीलामास । ७ सेस्मीलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य
७ पेपीलिषीष्ट यास्ताम् रन्, ष्ठा; यास्थाम् ध्वम् दवम् य वहि वहि महि। ८ सेस्मीलिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
८ पेपीलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सेस्मीलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे
९ पेपीलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० असेस्मीलिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये
१० अपेपीलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
महि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org