SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ 536 धातुरत्नाकर तृतीय भाग ३८६ णील (नील) वर्णे। ३८८ कील (कील्) बन्धने। १ नेनील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चेकील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नेनील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चेकील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ नेनील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चेकील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अनेनील्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेकील्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अनेनीलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् | ५ अचेकीलिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ नेनीलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चेकीलामास सतुः सुः सिथ सथुः स स सिव सिम नेनीलाम्बभूव नेनीलामास । चेकीलाञ्चक्रे चेकीलाम्बभूव । ७ नेनीलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | ७ चेकलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि। महि। ८ नेनीलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ८ चेकीलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नेनीलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चेकीलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ज्यामहे । ष्यामहे । १० अनेनीलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचेकीलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३८७ शील (शील्) समाधौ। ३८९ कूल (कूल्) आवरणे। १ शेशील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोकल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शेशील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चोकूल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शेशील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चोकल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., ये यावहै यामहै। यावहै यामहै। ४ अशेशील्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचोकल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । अशेशीलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अचोकलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् पि ष्वहि, महि। __षि ष्वहि, महि। ६ शेशीलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ चोकूलामास सतुः सुः सिथ सथुः स स सिव सिम शेशीलाञ्चक्रे शेशीलामास । चोकूलाञ्चक्रे चोकूलाम्बभूव । ७ शेशीलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | ७ चोकूलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि। महि। ८ शेशीलिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ चोकूलिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेशीलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे चोकलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशेशीलिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अचोकूलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ___ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy