SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ 534 ३७८ खोर (खोर) गतेः प्रतीघाते । १ चोखोयते येते यन्ते, यसे येथे यध्ये, ये थावहे यामहे । २ चोखोर्येत याताम् रन् थाः याथाम् ध्वम् य वहि महि । ३ चोखो यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्, यै यावहै यम है। ४ अचोखोर्यंत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ग्रामहि । अचोखोरिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् पि ष्वहि ष्महि । ६ चोखोरामास सतुः सुः सिथ सथुः स स सिव सिम चोखोराञ्चक्रे चोखोराम्बभूव ! ७ चोखोरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ चोखोरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोखोरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोखोरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३७९ दल (दल्) विशरणे । लस्यानुनासिकत्वे । १ दंदल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ ददयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दंदल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ५ ४ अदंदलँयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अदंदलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दम् षि प्वहि ष्महि । ६ दंदलामास सतुः सुः सिथ सथुः स स सिव सिम दंदलाञ्चक्रे दंदलाम्बभूव । ७ दंदलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ ददलिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ दंदलिष्यते ष्येते ष्यन्ते ष्यसे प्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । ष्ये १० अदंदलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि । निरनुनासिकत्वे दादल्यते इ० । Jain Education International धातुरत्नाकर तृतीय भाग ३८० त्रिफला (फल) विशरणे । १ पंफुल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पंफुल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पंफुल्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै याम है। अपंफुल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपंफुलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ पंफुलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे पंफुलाम्बभूव पंफुलामास । ७ पंफुलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ पंफुलिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पंफुलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपंफुलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३८१ मील (मील) निमेषणे । १ २ मेमील्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मेमील्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मेमील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अमेमील्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अमेमीलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ६ मेमीलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मेमीलाञ्चक्रे मेमीलामास । ७ मेमीलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ मेमीलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मेमीलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमेमीलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy