SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ३७४ बभ्र (बभ्र) गतौ। १ बाबभ्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाबभ्रयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ बाबभ्रूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। बावभ्राम्बभूव बाबभ्रामास । ७ बाबभ्रिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि ४ अबाबभ्रूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचंचूर्यत येताम् यन्त, वथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अबाबभ्रिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । अचंचूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ बाबाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे ६ चंचूरामास सतुः सुः सिथ सथुः स स सिव सिम चंचूराञ्चक्रे चंचूराम्बभूव । ७ चंचूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । महि । ८ बाबनिता" रौ र:. से साथ ध्वे, हे स्वहे स्महे । ९ बावनिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबाबनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३७५ मभ्र (मभ्रू) गतौ । १ मामभ्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मामभ्रयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मामभ्रूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अमामभ्रूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ मामभ्राम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मामभ्राञ्चक्रे मामभ्रामास । ७ मामभ्रिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि महि । ८ मामभ्रिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामभ्रिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमामभ्रिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३७६ चर (चर्) भक्षणे च । १ चंचूर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चंचूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ चंचूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। Jain Education International 533 ५ अमामभ्रिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ५ ८ चंचूरिता" रौरः, से साधे ध्वे, हे स्वहे स्महे । ९ चंचूरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ! १० अचंचूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३७७ धोरृ (धोर्) गतेश्चातुर्ये । २ १ दोघोर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दोघोर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दोघोर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । यै ४ अदोघोर्यंत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अदोधोरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ दोघोरामास सतुः सुः सिथ सथुः स स सिव सिम दोघोराञ्च दोघोराम्बभूव । ७ दोधोरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ दोधोरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दोघोरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे याम | १० अदोघोरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy