________________
यडन्तप्रक्रिया (भ्वादिगण )
३७४ बभ्र (बभ्र) गतौ।
१ बाबभ्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाबभ्रयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ बाबभ्रूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है।
बावभ्राम्बभूव बाबभ्रामास ।
७ बाबभ्रिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि
४ अबाबभ्रूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
४ अचंचूर्यत येताम् यन्त, वथाः येथाम् यध्वम्, ये यावहि
यामहि ।
५
५ अबाबभ्रिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि ।
अचंचूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि ।
६ बाबाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे ६ चंचूरामास सतुः सुः सिथ सथुः स स सिव सिम
चंचूराञ्चक्रे चंचूराम्बभूव ।
७ चंचूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि ।
महि ।
८ बाबनिता" रौ र:. से साथ ध्वे, हे स्वहे स्महे ।
९ बावनिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अबाबनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
३७५ मभ्र (मभ्रू) गतौ ।
१ मामभ्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मामभ्रयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मामभ्रूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है।
४ अमामभ्रूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
६ मामभ्राम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मामभ्राञ्चक्रे मामभ्रामास ।
७ मामभ्रिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि महि ।
८ मामभ्रिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ मामभ्रिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे ।
१० अमामभ्रिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
३७६ चर (चर्) भक्षणे च ।
१
चंचूर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चंचूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ।
२
३ चंचूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै।
Jain Education International
533
५ अमामभ्रिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि ।
५
८ चंचूरिता" रौरः, से साधे ध्वे, हे स्वहे स्महे ।
९ चंचूरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे !
१० अचंचूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
३७७ धोरृ (धोर्) गतेश्चातुर्ये ।
२
१ दोघोर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दोघोर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दोघोर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है ।
यै
४
अदोघोर्यंत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
अदोधोरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि ।
६ दोघोरामास सतुः सुः सिथ सथुः स स सिव सिम दोघोराञ्च दोघोराम्बभूव ।
७ दोधोरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि ।
८ दोधोरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ दोघोरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे याम |
१० अदोघोरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
For Private & Personal Use Only
www.jainelibrary.org