SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ 742 ५ अलोलूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ लोलूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लोलूयाञ्चक्रे लोलूयामास । ७ लोलूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । लोलूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लोलूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलोलूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४०६ धूग्श् (धू) कम्पने । धूग्ट् ११९६ वद्रूपाणि। १४०७ स्तृग्श् (स्तु) आच्छादने । १ तेस्तीर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेस्तीर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेस्तीर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। ४ अतेस्तीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतेस्तीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ तेस्तीराबम्भूव वतुः वुः, विथ वथुः व, व विव विम, तेस्तीराञ्चक्रे तेस्तीरामास । ७ तेस्तीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ तेस्तीरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेस्तीरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अतेस्तीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४०८ कृग्श् (कृ) हिंसायाम् कृत् १२३७ वद्रूपाणि । १४०९ वृग्श् (वृ) वरणे । १ वोवूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वोवूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वोवूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। Jain Education International धातुरत्नाकर तृतीय भाग ४ अवोवूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवोवूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ वोवूराबम्भूव वतुः वुः, विथ वथुः व, व विव विम, वोवूराञ्चक्रे वोवूरामास । ७ वोवूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दद्वम्, ध्वम् य वहि, महि । ८ वोवूरिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ वोवूरिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवोवरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४१० ज्यांश् (ज्या) हानौ । जिं ८ वद्रूपाणि । १४११ रींश् (री) गतिरेषणयोः रीड्य् ११५४ वद्रूपाणि । १४१२ लींश् (ली) श्लेषणे लीड्च् । ११५६ वद्रूपाणि । १४१३ व्लींश् (व्ली) वरणे । वेव्लीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । वेव्लीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । वेव्लीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अवेव्लीयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अवेव्लीयिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, द्वम् षि ष्वहि ष्महि । १ २ १३ ६ वेव्लीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेव्लीयाञ्चक्रे वेव्लीयामास । ७ वेव्लीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ वेव्लीयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । वेव्लीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ९ ष्ये १० अवेव्लीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy