SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया ( क्रयादिगण) १४१४ ल्वींश् (ल्वी) हिंसायाम् । १ लेल्वीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लेल्वीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लेल्वीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। I ४ अलेल्वीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलेल्वीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । 743 १० अशेशीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४१८ पृश (पृ) पालनपूरणयो पुरत् १२८८ वद्रूपाणि । १४१९ बृश् (ब्) वरणे । २ १ बोबूर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बोबूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बोबूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ ६ लेल्वीयामास सतुः सुः सिथ सथुः स स सिव सिम ल्वीयाञ्चक्रे लेल्वीयाम्बभूव । अबोबूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ७ लेल्वीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम य वहि महि । अबोबूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ८ लेल्वीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ६ बोबूराञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे बोराम्बभूव बोबूरामास । ९ लेल्वीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ७ बोबूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ष्ये १० अलेल्वीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । १४१५ कृश् (कृ) हिंसायाम् । कृत् १२३७ वद्रूपाणि । १४१६ मृश् (म्) हिंसायाम् । मुरत् १२८९ वद्रूपाणि । १४१७ शृश् (शृ) हिंसायाम् । १ शेशीर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शेशीर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शेशीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अशेशीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशेशीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । Jain Education International ८ बोबूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बोबूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबोबूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४२० भृश् (भृ) वरणे । १ बोभूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बोभूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बोभूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अबोभूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ अबोभूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ बोभूराञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे बोराम्बभूव बोभूरामास । ६ शेशीराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शेशीराञ्चक्रे शेशीरामास । ७ शेशीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ७ बोभूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दद्वम्, ध्वम् य वहि, महि । ८ शेशीरिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ बोभूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेशीरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ये ष्याव ष्यामहे । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy