SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (ऋयादिगण) 741 ॥ अथ ऋयादिगणः ॥ ६ चोक्याचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे १३९४ डुक्रींगू (क्री) द्रव्यविनिमये। डुकृगू ८२० वद्रूपाणि। ____ चोक्याम्बभूव चोक्यामास । ___ १३९५ पिंग्श् (सि) बन्धने घोंचू १०६१ वदूपाणि। ७ चोकूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। १३९६ प्रींगश् (प्री) तृप्तिकान्त्योः । पृक् १०४५ वद्रूपाणि। ८ चोक्लूयिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १३९७ श्रींग्श् (श्री) वरणे। श्रीग् ८१५ वद्रूपाणि। | ९ चोक्लूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे १३९८ मींगश् (मी) हिंसायाम्। मेंङ् ५५७ वदूपाणि। ध्यामहे । १३९९ युंग्श् (यु) बन्धने। युक् १००१ वदूपाणि। | १० अचोक्नूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १४०० स्कुंग्श् (स्कु) आप्रवणे। ष्यावहि ष्यामहि। १ चोस्कूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। _१४०२ दूग्श् (५) हिंसायाम्। दुं १२ वद्रूपाणि। २ चोस्कूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १४०३ ग्रहीश् (ग्रह) उपाद्यने। ३ चोस्कूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | १ जरीगृहयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ जरीगृह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अचोस्कूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ३ जरीगृह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यामहि । यावहै यामहै। ५ अचोस्कूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ४ अजरीगृह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि षि ष्वहि, महि। यामहि । ६ चोस्कूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, 1 4 निस ५ अजरीगृहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् षि ष्वहि, महि। ___चोस्कूयाञ्चक्रे चोस्कूयामास। ७ चोस्कूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ६ जरीगृहाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे वहि, महि। जरीगृहाम्बभूव जरीगृहामास । ८ चोस्कूयिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ७ जरीगृहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य ९ चोस्कूयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे वहि, महि। ष्यामहे । ८ जरीगृहिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ जरीगृहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अचोस्कूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम। ष्यामहे । १४०१ ग्श् (क्लू) शब्दे। १० अजरीगृहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये १ चोक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ___ष्यावहि ष्यामहि। २ चोकूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ___ १४०४ पूग्श् (पू) पवने। पूङ् ५५४ वद्रूपाणि। ३ चोक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै १४०५ लूग्श्( लू) छेदने। यामहै। १ लोलूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ अचोक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | २ लोलूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहि । ३ लोलूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै ५ अचोकूयिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, दवम् यामहै। षि ष्वहि, महि। ४ अलोलूयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy