SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ 740 १० अचक्षणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम | १३८९ क्षिणूयी (क्षिण) दाने। १ चेक्षिण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेक्षिण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेक्षिण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । यै ४ अचेक्षिण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेक्षिणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ६ चेक्षिणाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेक्षिणाञ्चक्रे चेक्षिणामास । ७ चेक्षिणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य हि महि ८ चेक्षिणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेक्षिणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेक्षिणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम | १३९० तृणूयी (तृण) अदने । 1 १ तरीतृण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तरीतृण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | तृण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ३ ४ अतरीतृण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतरीतृणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तरीतृणामास सतुः सुः सिथ सथुः स स सिव सिम तरीतृणाम्बभूव तरीतृणाञ्चक्रे । ७ तरीतृणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तरीतृणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तरीतृणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । Jain Education International धातुरत्नाकर तृतीय भाग १० अतरीतृणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३९१ घृणूयी (घृण्) दीप्तौ । १ जरीघृण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जरीघृण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जरीघृण्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अजरीघृण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजरीघृणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जरीघृणामास सतुः सुः सिथ सथुः स स सिव सिम जरीघृणाम्बभूव जरीघृणाञ्चक्रे । ७ जरीघृणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जरीघृणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जरीघृणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजरीघृणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । तनादिगण: संपूर्णः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy