SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया ( तनादिगण ) विकी १०५३ वद्रूपाणि । १३८० शिष्टंप (शिष्) विशेषणे शिष ४६८ वदूपाणि । १३८१ पिष्लृप् (पिष्) सञ्चूर्णने । १ पेपिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पेपिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पेपिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अपेपिष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अपेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ पेपिषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे पेपिषाम्बभूव पेपिषामास । ७ पेपिषिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पेपिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३८२ हिसुप् (हिंस्) हिंसायाम् । 1 १ जेहिंस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेहिंस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेहिंस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ॥ अथ तनादिगणः ॥ १३८६ तनूयी (तन्) विस्तारे | १ तन्तन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तन्तन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तन्तन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अतन्तन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतन्तनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । Jain Education International ६ तन्तनामास सतुः सुः सिथ सथुः स स सिव सिम तन्तनाञ्चक्रे तन्तनाम्बभूव । ७ तन्तनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तन्तनिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तन्तनिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अतन्तनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३८७ षणूयी (सन्) दाने । घन ३०२ वद्रूपाणि । १३८८ क्षणूयी (क्षण) हिंसायाम् । चक्षण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चक्षण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | चङ्क्षण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। अचक्षण्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अचक्षणिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि वहि ष्महि । ६ चक्षणाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चङ्क्षणाञ्चक्रे चङ्क्षणामास । १ २ ३ ४ अजेहिंस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजेहिंसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ४ 739 ५ ६ जेहिंसामास सतुः सुः सिथ सथुः स स सिव सिम जेहिंसाञ्चक्रे जेहिंसाम्बभूव । ७ जेहिंसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेहिंसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेहिंसिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेहिंसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । || रुधादिगणः संपूर्णः || ७ चक्षणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चक्षणिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चक्षणिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy