SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ 738 धातुरत्नाकर तृतीय भाग १३७१ उतृदृपी (तृद्) हिंसानादरयोः। १३७५ तञ्जौप् (तञ्ज) संकोचने। १ तरीहृद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तातज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तरीतृद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ तातज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तरीतृयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ तातज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अतरीतृयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतातज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतरीतृदिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, षि ५ अतातजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम, षि ष्वहि, महि। __ष्वहि, महि। ६ तरीतृदामास सतुः सुः सिथ सथः स स सिव सिम | ६ तातजाञ्चके क्राते क्रिरे कृषे क्राथे कदवे के कवहे कमहे तरीतृदाञ्चके तरीतृदाम्बभूव । तातजाम्बभूव तातजामास । ७ तरीतृदिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि. महि।। ७ तातजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तरीदिता" रौर:, से साथे ध्वे, हे स्वहे स्महे ।। ८ तातजिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तरीतृदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ तातजिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अतरीतृदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतातजिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १३७२ पृचैप् (पृच्) संपर्के। पृचैक १०२३ वदूपाणि। १३७६ भञ्जोंप् (भङ्ग्) आमर्दने। १३७३ वृचैप् (वृच्) वरणे। १ बम्भज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वरीवृच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । २ बम्भज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ वरीवृच्येत याताम् रन, थाः याथाम् ध्वम, य वहि महि। । ३ बम्भज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ वरीवृच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अबम्भज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अवरीवृच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबम्भजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अवरीवृचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि, महि। ष्वहि, महि। ६ बम्भजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ६ वरीवृचामास सतुः सुः सिथ सथुः स स सिव सिम बम्भजाम्बभूव बम्भजामास । वरीवृचाम्बभूव वरीवृचाञ्चक्रे । | ७ बम्भजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ वरीवृचिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ बम्भजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ वरीवृचिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ बम्भजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ वरीवृचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अबम्भजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अवरीवृचिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। प्यावहि ष्यामहि। १३७७ भुजंप् (भुज्) पालनाभ्यवहारयोः। भुजोंत् १२४९ १३७४ तञ्चू (तञ्च) संकोचने। तञ्च ९७ वदूपाणि। वद्रूपाणि। १३७८ ओविजैप (विज्) भयचलनयोः। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy