SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (स्थादिगण) 737 १३६६ युजम्पी (युज्) योगे। युजिंचू। १३६९ क्षुदृम्पी (क्षुद्) संपेषे। १३६७ भिदंपी (भिद्) विदारणे। | १ चोश्विद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ बेभिद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ चोश्विद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ बेभिद्येत याताम् रन्, था: याथाम् ध्वम, य वहि महि। | ३ चोश्विद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै । ३ बेभिद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अचोक्ष्विद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अबेभियत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोक्ष्विदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि अबेभिदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ध्वहि, महि। ष्वहि, महि। | ६ चोश्विदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ६ बेभिदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, __ चोक्ष्विदाम्बभूव चोक्ष्विदामास । बेभिदाञ्चक्रे बेभिदामास । ७ चोक्ष्विदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ बेभिदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। महि। ८ बेभिदिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । | ८ चोक्ष्विदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोक्ष्विदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे ९ बेभिदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ध्यामहे । १० अबेभिदिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अचोधिवदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १३६८ छिदम्पी (छिद) द्वैधीकरणे। १३७० उछदृप्पी (छद्) दीप्तिदेवनयोः। १ चेच्छिद्यते येते यन्ते, यसे येथे यध्वे. ये यावडे यासह १ चरीच्छद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। . २ चेच्छिद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ चरीच्छद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चेच्छिद्यताम् येताम् यन्ताम, यस्व येथाम यध्वम यै। ३ चराच्छयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै यावहै यामहै। यावहै यामहै। ४ अचेच्छिदयत येताम यन्त, यथा: येथाम यध्वम. ये यावहि | ४ अचरीच्छद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यामहि । यावहि यामहि । ५ अचेच्छिदिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम षि ५ अचरीच्छदिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम, षि ध्वहि, महि। ष्वहि, महि। चेच्छिदामास सतुः सुः सिथ सथः स स सिव सिम | ६ चरीच्छदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेच्छिदाञ्चक्रे चेच्छिदाम्बभूव । चरीच्छ्रदाञ्चक्रे चरीच्छ्दामास । ७ चेच्छिदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ चरीच्छृदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चेच्छिदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ चरीच्छदिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ चेच्छिदिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चरीच्छ्रदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचेच्छिदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचरीच्छदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ध्यध्वम्, ध्ये ध्यावहि ष्यामहि। _ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy