SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ 736 धातुरलाकर तृतीय भाग ९ सास्वजिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे ॥ अथ रुधादिगणः ॥ ष्यामहे । १० असास्वजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १३६३ रुधूम्पी (सध्) आवरणे। ध्यावहि ष्यामहि। | १ रोरुध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १३६२ जुषैति (जुष्) प्रीतिसेवनयोः। २ रोरुध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रोरुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै १ जोजुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहै। २ जोजुष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अरोरुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ३ जोजुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहि। यामहै। ५ अरोरुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ४ अजोजुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्वहि, महि। यामहि । ६ रोस्थामास सतुः सुः सिथ सथुः स स सिव सिम ५ अजोजुषिष्ट षाताम् षत, ष्ठाः पाथाम् ड्ढ्वम् ध्वम्, षि रोस्थाशके रोस्थाम्बभूव । ___ष्वहि, महि। ७ रोरुधिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ६ जोजुषामाव वतुः वुः, विथ वथुः व, व विव विम, | रोमधिता"रौर: से साथे ध्वे, हे स्वहे स्महे। ___ जोजुषाञ्चक्रे जोजुषाम्बभूव। ९ रोरुधिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ७ जोजुषिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ध्यामहे। महि। १० अरोरुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ जोजुषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ष्यावहि ष्यामहि। । ९ जोजषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे १३६४ रिचम्पी (रिच) विरेचने। ष्यामहे । १० अजोजुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम, ष्ये | १ रेरिच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्यावहि ष्यामहि। २ रेरिच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। तुदादिगणः संपूर्णः। ३ रेरिच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अरेरिच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरेरिचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ध्वहि, महि। ६ रेरिचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रेरिचाञ्चके रेरिचामास । ७ रेरिचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रेरिचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रेरिचिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ___ष्यामहे । १० अरेरिचिष्यत ध्येताम् ष्यन्त, व्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। । १३६५ विचम्पी (विच्) पृथग्भावे। व्यचत् १३२२ वदूपाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy