SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (तुदादिगण) 735 ४ अपोस्फुल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि १३५८ ओविजैति (विज्) भचलनयोः। यामहि। विजुकी १०५३ वद्रूपाणि। ५ अपोस्फुलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् १३५९ ओलजैङ् (लज्) व्रीडे। लज वदूपाणि। षि ष्वहि, पहि। ६ पोस्फुलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १३६० ओलस्जैत् (लस्ज्) व्रीडे। पोस्फुलाञ्चक्रे पोस्फुलामास । १ लालज्ज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ७ पोस्फुलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य २ लालज्ज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लालज्ज्यताम् येताम् यन्ताम्, यस्त येथाम् यध्वम्,, यै वहि महि। यावहै यामहै। ८ पोस्फुलिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ४ अलालज्ज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ९ पोस्फुलिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ___ यामहि । ष्यामहे। ५ अलालजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि १० अपोस्फुलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये । ष्वहि, महि। . घ्यावहि ष्यामहि। ६ लालज्जाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १३५ २ कुंड्त् (कु) शब्दे। कुंक १००७ वदूपाणि। लालज्जाके लालज्जामास । १३५३ कूड्त्) (कू) शब्दे। कुंक् १००७ वदूपाणि। ७ लालजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १३५४ गुरैति (गुर) उद्यमे। गूरैचि ११७७ वदूपाणि। महि। १३५५ पृड्त्) (प) व्यायामे। पृक् १०४५ वद्रूपाणि। ८ लालजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १३५६ दृड्त् (द) आदने। ९ लालजिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । १ देद्रीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १० अलालजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २ देद्रीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ष्यावहि ष्यामहि। ३ देद्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। १३६१ ष्वजित् (स्वङ्ग्) संगे। ४ अदेद्रीयत येताम यन्त, यथाः येथाम यध्वम. ये यावहि | १ सास्वज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहि। | २ सास्वज्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ५ अदेद्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ३ सास्वज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै षि ष्वहि, महि। यावहै यामहै। ६ देद्रीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ४ असास्वज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि देद्रीयाञ्चके देद्रीयामास । यामहि । ७ देद्रीयिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् दवम य वहि । ५ असास्वजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि महि। __ष्वहि, ष्महि। ८ देद्रोयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ६ सास्वजाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ देद्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | सास्वजाञ्चके सास्वजामास । ष्यामहे। | ७ सास्वजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १० अदेद्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | महि। घ्यावहि ष्यामहि। ८ सारवजिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । १३५७ धृड्त् (घ) स्थाने। धृङ् ५५६ वद्रूपाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy