________________
734
धातुरत्नाकर तृतीय भाग
५ अतोत्रुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ड्वम् ध्वम्, षि | ४ अचोच्छुर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ___ष्वहि, महि।
यामहि । ६ तोत्रुडाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे |
को कराटे | ५ अचोच्छुरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम्
षि ष्वहि, महि। तोत्रुडाम्बभूव तोत्रुडामास ।
६ चोच्छुराञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ७ तोत्रुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ।
चोच्छुराम्बभूव चोच्छुरामास । ८ तोत्रुडिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
७ चोच्छुरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ९ तोडिष्यते ष्येते ध्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे वहि, महि। ष्यामहे ।
८ चोच्छुरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अतोत्रुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ चोच्छुरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यावहि ष्यामहि।
ष्यामहे ।
१० अचोच्छुरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १३४७ चुणत् (चुण) छेदने।
ष्यावहि ष्यामहि। १ चोचुण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।
१३५० स्फुरत् (स्फुर) स्फरणे। २ चोचुण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चोचुण्यताम् येताम् यन्ताम, यस्व येथाम यध्वम.. यै । १ पोस्फूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै।
२ पोस्फूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अचोचण्यत येताम यन्त, यथाः येथाम यध्वम ये यावहि । ३ पोस्फूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यामहि ।
यावहै यामहै। ५ अचोचुणिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम पि ४ अपोस्फूर्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि प्वहि, महि।
यामहि । ६ चोचुणामास सतः सः सिथ सथः स स सिव सिम | ५ अपस्फूिरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, ढवम् चोचुणाम्बभूव चोचुणाचके ।
षि ष्वहि, महि। ७ चोचुणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम य वहि. | ६ पोस्फूराञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कमहे महि।
पोस्फूराम्बभूव पोस्फूरामास । ८ चोचुणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
पोस्फूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ९ चोचुणिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे
वहि, महि। ष्यामहे ।
| ८ पोस्फूरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १० अचोचुणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ध्ये ९ पोस्फूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ध्ये व्यावहे ष्यावहि ष्यामहि।
ष्यामहे | १३४८ डिपत् (डिप्) क्षेपे। डिपच् ११०४ वद्रूपाणि।
१० अपोस्फूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
ष्यावहि ष्यामहि। १३४९ छुरत् (छुर) छेदने।
१३५१ स्फुलत् (स्फुल्) संचये च। १ चोच्छुर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोच्छुर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।
| १ पोस्फुल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । ३ चोच्छुर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै |
२ पोस्फुल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै।
३ पोस्फुल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै
यावहै यामहै।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org