SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 407 - म। मा १७५७ भूषण (भूष्) अलङ्कारे । ४ अजिजासयिष त् ताम् न्, : तम् त, म् अजिजासयिषाव १ बुभूषयिषति त: न्ति, सि थ: थ, बुभूषयिषामि वः मः। २ बुभूषयिषेत् ताम् युः, : तम् त, यम् व म। | ५ अजिजासयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ३ बुभूषयिषतु/तात् ताम् न्तु, : तात् तम् त, बुभूषयिषानि व | षिष्व षिष्म। | ६ जिजासयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ४ अबुभूषयिषत् ताम् न्, : तम् त, म् अबुभूषयिषाव म।। जिजासयिषाञ्चकार जिजासयिषाम्बभूव। ५ अबुभूषयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ जिजासयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ जिजासयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ बुभूषयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ जिजासयिषिष्यति त: न्ति, सि थः थ, जिजासयिषिष्यामि कृम बुभूषयिषाम्बभूव बुभूषयिषापास। वः मः। (अजिजासयिषिष्याव म। ७ बुभूषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिजासयिषिष्यत् ताम् न्, : तम् त म बभषयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १७६० त्रसण (त्रस्) वारणे । ९ बुभूषयिषिष्यति त: न्ति, सि थः थ, बुभूषयिषिष्यामि वः १ तित्रासयिषति तः न्ति, सि थः थ, तित्रासयिषामि वः मः। मः। (अबुभूषयिषिष्याव म। १० अबुभूषयिषिष्यत् ताम् न्, : तम् त म २ तित्रासयिषेत् ताम् युः, : तम् त, यम् व म। ३ तित्रासयिषतु/तात् ताम् न्तु, : तात् तम् त, तित्रासयिषानि १७५८ तसुण् (तंस) अङ्कारे । व मा १ तितंसयिषति त: न्ति, सि थः थ, तितंसयिषामि वः मः। ४ अतित्रासयिषत् ताम् न, : तम् त, म् अतित्रासयिषाव म। २ तितंसयिषेत् ताम् युः, : तम् त, यम् व म। ५ अतित्रासयिषीत् षिष्टाम षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ तितंसयिषतु/तात् ताम् न्तु, : तात् तम् त, तितंसयिषानि व | षिष्म। मा ६ तित्रासयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अतितंसयिषत् ताम् न्, : तम् त, म् अतितंसयिषाव म। __ कृव, कृम तित्रासयिषाम्बभूव तित्रासयिषामास। ५ अतितंसयिषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम षिष्व | ७ तित्रासयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्मा षिष्म। ८ तित्रासयिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ तितंसयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ तित्रासयिषिष्यति त: न्ति, सि थः थ, तित्रासयिषिष्यामि वः कृम तितंसयिषाम्बभूव तितंसयिषामास। मः। (अतित्रासयिषिष्याव म। ७ तितंसयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तितंसयिषिता'" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतित्रासयिषिष्यत् ताम् न्, : तम् ९ तितंसयिषिष्यति त: न्ति, सि थः थ, तितंसयिषिष्यामि वः १७६१ वसण् (वस्) स्नेहच्छेदावहरणेषु । मः। (अतितंसयिषिष्याव म। १ विवासयिषति त: न्ति, सि थः थ, विवासयिषामि वः मः। १० अतितंसयिषिष्यत् ताम् न, : तम् त म २ विवासयिषेत् ताम् युः, : तम् त, यम् व म। १७५९ जसण् (जस्) ताड़ने। ३ विवासयिषतु/तात् ताम् न्तु, : तात् तम् त, विवासयिषानि व म। १ जिजासयिषति त: न्ति, सि थः थ, जिजासयिषामि वः मः। २ जिजासयिषेत् ताम् युः, : तम् त, यम् व म। ४ अविवासयिषत् ताम् न्, : तम् त, म् अविवासयिषाव म। ५ अविवासयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ३ जिजासयिषत/तात् ताम् न्तु, : तात तम त, जिजासयिषानि | षिष्व षिष्म। व मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy