SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ 408 ६ विवासयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवासयिषाञ्चकार विवासयिषामास । ७ विवासयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवासयिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवासयिषिष्यति तः न्ति, सि थः थ, विवासयिषिष्यामि वः मः । (अविवासयिषिष्याव म। १० अविवासयिषिष्यत् ताम् न्, तम् त म १७६२ ध्रसण् (ध्रस्) उत्क्षेपे । १ दिवासयिषति तः न्ति, सि थः थ, दिवासयिषामि वः मः । २ दिध्रासयिषेत् ताम् यु:, : तम् त, यम् व म । तात् तम् त, दिवासयिषानि ३ दिवासयिषतु /तात् ताम् न्तु वम ४ अदिघ्रासयिषत् ताम् न् : तम् त, म् अदिवासयिषाव म ५ अदिनासयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिवासयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दिवासयिषाञ्चकार दिवासयिषामास । ७ दिवासयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिवासयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिवासयिषिष्यति तः न्ति, सि थः थ, दिवासयिषिष्यामि वः मः । (अदिघ्रासयिषिष्याव म । १० अदिवासयिषिष्यत् ताम् न्, तम् त म १७६३ ग्रसण् (ग्रस्) ग्रहणे । ९ जिग्रासयिषति तः न्ति, सि थः थ, जिग्रासयिषामि वः मः । २ जिग्रासयिषेत् ताम् युः तम् त, यम् व म । ३ जिग्रासयिषतु / तात् ताम् न्तु : तात् तम् त, जिग्रासयिषानि व म। ४ अजिग्रासयिषत् ताम् न् : तम् त, म् अजिग्रासयिषाव म । ५ अजिग्रासयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ जिग्रासयिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, जिग्रासयिषाञ्चकार जिग्रासयिषामास । ७ जिग्रासयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिग्रासयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Jain Education International धातुरत्नाकर तृतीय भाग ९ जिग्रासयिषिष्यति तः न्ति, सि थः थ, जिग्रासयिषिष्यामि वः मः । (अजिग्रासयिषिष्याव म । १० अजिग्रासयिषिष्यत् ताम् न् : तम् त म १७६४ लसण् (लस्) शिल्पयोगे । १ लिलासयिषति तः न्ति, सि थः थ, लिलासयिषामि वः मः । २ लिलासयिषेत् ताम् युः तम् त, यम् व म ३ लिलासयिषतु /तात् ताम् न्तु, लिलासयिषानि व म। : तात् तम् त, ४ अलिलासयिषत् ताम् न्, : तम् त, म् अलिलासयिषाव म । ५ अलिलासयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलासयिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम लिलासयिषाम्बभूव लिलासयिषामास । ७ लिलासयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलासयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलासयिषिष्यति तः न्ति, सि थः थ, लिलासयिषिष्यामि वः मः । (अलिलासयिषिष्याव म । १० अलिलासयिषिष्यत् ताम् न्, तम् त म १७६५ अर्हण् (अर्ह) पूजायाम् । १ अर्जिहयिषति तः न्ति, सि थः थ, अर्जिहयिषामि वः मः । २ अर्जिहयिषेत् ताम् यु:, : तम् त, यम् व म। ३ अर्जिहयिषतु /तात् ताम् न्तु, : तात् तम् त, अर्जिहयिषानि व म। ४ आर्जिहयिषत् ताम् न् : तम् त, म् आर्जिहयिषाव म। ५ आर्जिहयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, विषम् षिष्व षिष्म । ६ अर्जिहयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अर्जिहयिषाञ्चकार अर्जिहयिषामास । ७ अर्जिहविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अर्जिहयिषिता " रौ रः, ,सि स्थः स्थ, स्मि स्वः स्मः । ९ अर्जिहयिषिष्यति तः न्ति, सि थः थ, अर्जिहयिषिष्यामि वः मः । (आर्जिहयिषिष्याव म । १० आर्जिहयिषिष्यत् ताम् न् : तम् त For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy