SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 406 ६ दिदावयिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम दिदावयिषाम्बभूव दिदावयिषामास । ७ दिदावयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदावयिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदावयिषिष्यति तः न्ति, सि थः थ, दिदावयिषिष्यामि वः म: । (अदिदावयिषिष्याव म। १० अदिदावयिषिष्यत् ताम् न् तम् त म १७५३ पशण् (पश्) बन्धने । १ पिपाशयिषति तः न्ति, सि थः थ, पिपाशयिषामि वः मः । २ पिपाशयिषेत् ताम् युः तम् त, यम् व म ३ पिपाशयिषतु /तात् ताम् न्तु तात् तम् त, पिपाशयिषानि व म। ४ अपिपाशयिषत् ताम् न् : तम् त, म् अपिपाशयिषाव म । ५ अपिपाशयिषीत् षिष्टाम् षिषुः षीः षिष्टम् पिष्ट, षिषम् षिष्व पिष्म । ६ पिपाशयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपाशयिषाञ्चकार पिपाशयिषामास । ७ पिपाशयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिपाशयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपाशयिषिष्यति तः न्ति, सि थः थ, पिपाशयिषिष्यामि वः मः । ( अपिपाशयिषिष्याव म। १० अपिपाशयिषिष्यत् ताम् न्, : तम् त म १७५४ पषण् (पष्) बन्धने । १ पिपापयिषति तः न्ति, सि थः थ, पिपाषयिषामि वः मः । २ पिपाषयिषेत् ताम् युः तम् त, यम् व म। ३ पिपाषयिषतु /तात् ताम् न्तु : तात् तम् त, पिपाषयिषानि व म। ४ अपिपाषयिषत् ताम् न् : तम् त, म् अपिपाषयिषाव म । ५ अपिपाषयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपाषयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिपाषयिषाम्बभूव पिपाषयिषामास । ७ पिपापयिष्णात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । Jain Education International धातुरत्नाकर तृतीय भाग ८ पिपाषयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपाषयिषिष्यति तः न्ति, सि थः थ, पिपाषयिषिष्यामि वः मः । (अपिपाषयिषिष्याव म । १० अपिपाषयिषिष्यत् ताम् न्, : तम् त म १ पुपोषयिषति तः न्ति, सि थः थ, पुपोषयिषामि वः मः । २ पुपोषयिषेत् ताम् यु:, : तम् त, यम् व म। ३ पुपोषयिषतु/तात् ताम् न्तु तात् तम् त, पुपोषयिषानि व म। १७५५ पुषण् (पुष्) धारणे । ४ अपुपोषयिषत् ताम् न् : तम् त, म् अपुपोषयिषाव म । ५ अपुपोषयिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपोषयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपोषयिषाञ्चकार पुपोषयिषामास । ७ पुपोषयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपोषयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपोषयिषिष्यति तः न्ति, सि थ थ, पुपोषयिषिष्यामि वः म: । (अपुपोषयिषिष्याव म । १० अपुपोषयिषिष्यत् ताम् न् : तम् त म। १७५६ घुष्ण् (घुष्) विशब्दने । १ जुघोषयिषति तः न्ति, सि थः थ, जुघोषयिषामि वः मः । २ जुघोषयिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुघोषयिषतु /तात् ताम् न्तु तात् तम् त, जुघोषयिषानि व ४ अजुघोषयिषत् ताम् न्, : तम् त, म् अजुघोषयिषाव म ५ अजुघोषयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुघोषयिषाम्बभूव वतुः वुः, विथ वथुः व व विव विम, जुघोषयिषाञ्चकार जुघोषयिषामास । ७ जुघोषयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुघोषयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुघोषयिषिष्यति तः न्ति, सि थः थ, जुघोषयिषिष्यामि वः म: । (अजुघोषयिषिष्याव म । १० अजुघोषयिषिष्यत् ताम् न्, : तम् त म For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy