SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ६ जिग्लासाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अदिद्यासिष्यत् ताम् न्, : तम् त, म् अदिद्यासिष्याव म। कृम जिग्लासाम्बभूव जिग्लासामास। ३४ ३ (दै) स्वप्ने। ७ जिग्लास्यात् स्ताम् सु:, : स्तम् स्त, संम् स्व स्म। १ दिद्रासति त: न्ति, सि थः थ, दिद्रासामि वः मः। ८ जिग्लासिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। २ दिद्रासेत् ताम् युः, : तम् त, यम् व म । ९ जिग्लासिष्यति त: न्ति, सि थः थ, जिग्लासिष्यामि वः ३ दिद्रासतु/तात् ताम् न्तु, : तात् तम् त, दिद्रासाणि व म। मः। ४ अदिदासत् ताम् न्, : तम् त, म् अदिद्रासाव म। १० अजिग्लासिष्यत् ताम् न्, : तम् त, म् अजिग्लासिष्याव म। ५ अदिद्रासीत् सिष्टाम् सिषुः, सीः सिष्टम सिष्ट, सिषम् सिष्य २८ प्लैं (म्ल) गात्रविनामे । सिष्म। १ मिम्लासति त: न्ति, सि थ: थ, मिग्लासामि वः मः। ६ दिद्रासाञ्चकार क्रतुःक्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम २ मिम्लासेत् ताम् युः, : तम् त, यम् व म । दिद्रासाम्बभूव दिद्रासामास। ३ मिम्लासतु/तात् ताम् न्तु, : तात् तम् त, मिग्लासाणि व ७ दिद्रास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म। ८ दिद्रासिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अमिम्लासत् ताम् न्, : तम् त, म् अपिम्लासाव मा ९ दिद्रासिष्यति त: न्ति, सि थ: थ, दिद्रासिष्यामि वः मः। ५ अमिम्लासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व | १० अदिद्रासिष्यत् ताम् न, : तम् त, म अदिद्रासिष्याव म। सिष्म। ३५ धै () तृप्तौ । ६ मिम्लासामास सतुः सुः, सिथ सथुः स, स सिव सिम, १ दिध्रासति त: न्ति, सि थ: थ, दिध्रासामि वः मः। मिम्लासाञ्चकार मिम्लासाम्बभूव। २ दिध्रासेत् ताम् युः, : तम् त, यम् वम । ७ मिम्लास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ दिधासतु/तात् ताम् न्तु, : तात् तम् त, दिध्रासाणि व म। ८ मिम्लासिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अदिध्रासत् ताम् न्, : तम् त, म् अदिध्रासाव म। ९ मिम्लासिष्यति तः न्ति, सि थः थ, मिग्लासिष्यामि वः | ५ अदिध्रासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व मः। सिष्म। १० अमिम्लासिष्यत् ताम् न्, : तम् त, म् अमिम्लासिष्याव म। | ६ दिध्रासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३३ . (ौ) न्यङ्करणे। दिध्रासाशकार दिध्रासामास। ७ दिध्रास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ दिद्यासति त: न्ति, सि थ: थ, दिद्यासामि वः मः। ८ दिध्रासिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। २ दिद्यासेत् ताम् युः, : तम् त, यम् वम । ९ दिधासिष्यति त: न्ति, सि थ: थ, दिध्रासिष्यामि वः मः। ३ दिद्यासतु/तात् ताम् न्तु, : तात् तम् त, दिद्यासाणि व म। १० अदिध्रासिष्यत् ताम् न, : तम् त, म् अदिध्रासिष्याव म। ४ अदिद्यासत् ताम् न्, : तम् त, म् अदिद्यासाव म। ३६ कै (कै) शब्दे। ५ अदिद्यासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म। १ चिकासति तः न्ति, सि थ: थ, चिकासामि वः मः। ६ दिद्यासाञ्चकार क्रतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, २ चिकासेत् ताम् युः, : तम् त, यम् व म । कृम दिद्यासाम्बभूव दिद्यासामास। ३ चिकासतु/तात् ताम् न्तु, : तात् तम् त, चिकासाणि व म। ७ दिद्यास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अचिकासत् ताम् न्, : तम् तम् अचिकासाव म। ८ दिद्यासिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अचिकासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ९ दिद्यासिष्यति त: न्ति, सि थ: थ, दिद्यासिष्यामि वः मः। सिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy