SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 8 ६ चिकासाम्बभूव वतुः वुः, विथ वधु व व विव विम, चिकासाञ्चकार चिकासामास । ७ चिकास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिकासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकासिष्यति तः न्ति, सि थः थ, चिकासिष्यामि वः मः । १० अधिकासिष्यत् ताम् न् : तम् त, म् अचिकासिष्याव म ३७ * (गै) शब्दे । १ जिगासति तः न्ति, सि थः थ, जिगासामि वः मः । २ जिगासेत् ताम् यु:, : तम् त, यम् व म । ३ जिगासतु / तात् ताम् न्तु : तात् तम् त, जिगासाणि व म । ४ अजिगासत् ताम् न् : तम् त, म् अजिगासाव म । ५ अजिगासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ जिगासाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिगासाम्बभूव जिगासामास । ७ जिगास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिगासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगासिष्यति तः न्ति, सि थः थ, जिगासिष्यामि वः मः । १० अजिगासिष्यत् ताम् न् : तम् त, म् अजिगासिष्याव म ३८ रैं (रै) शब्दे । १ रिरासति तः न्ति, सि थः थ, रिरासामि वः मः । २ रिरासेत् ताम् यु:, : तम् त, यम् व म । ३ रिरासतु /तात् ताम् न्तु : तात् तम् त, रिरासाणि वम । ४ अरिरासत् ताम् न् : तम् त, म् अरिरासाव मा ५ अरिरासीत् सिष्टान् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ रिरासाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रिरासाम्बभूव रिरासामास । ७ रिरास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रिरासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरासिष्यति तः न्ति, सि थः थ, रिरासिष्यामि वः मः । १० अरिरासिष्यत् ताम् न् : तम् त, म् अरिरासिष्याव म ३९ ष्ट्यै (ष्ट्यै) संघाते च । १ तिष्ट्यासति तः न्ति, सि थः थ, तिष्ट्यासामि वः मः । २ तिष्ट्यासेत् ताम् यु:, : तम् त, यम् व म । Jain Education International धातुरत्नाकर तृतीय भाग ३ तिष्ट्यासतु /तात् ताम् न्तु : तात् तम् त, तिष्ट्यासाणि व म। ४ अतिष्ट्यासत् ताम् न् : तम् त, म् अतिष्ट्यासाव म ५ अतिष्ट्यासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ तिष्ट्यासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तिष्ट्यासाञ्चकार तिष्ट्यासामास । ७ तिष्ट्यास्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८. तिष्ट्यासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिष्ट्यासिष्यति तः न्ति, सि थः थ, तिष्ट्यासिष्यामि वः मः । १० अतिष्ट्यासिष्यत् ताम् न् : तम् त, म् अतिष्ट्यासिष्याव म ष्ठिवेः षकार एव ठकारपरः, । अन्येषां ष्ठाप्रभृतीनान्तु षकारस्तवर्गपरः, । ४० स्त्यै (स्त्य) संघाते च । १ तिस्त्यासति तः न्ति, सि थः थ, तिस्त्यासामि वः मः । २ तिस्त्यासेत् ताम् यु:, : तम् त, यम् व म । ३ तिस्त्यासतु/तात् ताम् न्तु म। ४ अतिस्त्यासत् ताम् न् : तम् त, म् अतिस्त्यासाव म। ५ अतिस्त्यासीत् सिष्टाम् सिषुः सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । तात् तम् त, तिस्त्यासाणि व ६ तिस्त्यासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तिस्त्यासाञ्चकार तिस्त्यासामास । ७ तिस्त्यास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ तिस्त्यासिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिस्त्यासिष्यति तः न्ति, सि थः थ, तिस्त्यासिष्यामि वः मः । १० अतिस्त्यासिष्यत् ताम् न् : तम् त, म् अतिस्त्यासिष्याव म। ४१ खै (खै) खदने । १ चिखासति तः न्ति, सि थः थ, चिखासामि वः मः । २ चिखासेत् ताम् यु:, : तम् त, यम् व म । ३ चिखासतु /तात् ताम् न्तु, : तात् तम् त, चिखासाणि व म। ४ अचिखासत् ताम् न् : तम् त, म् अचिखासाव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy