SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ५ अचिखासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ चिखासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिखासाञ्चकार चिखासामास । ७ चिखास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिखासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखासिष्यति तः न्ति, सि थः थ, चिखासिष्यामि वः मः । १० अचिखासिष्यत् ताम् न् : तम् त, म् अचिखासिष्याव म । ४२ क्षै (क्षै) क्षये। १ चिक्षासति तः न्ति, सि थः थ, चिक्षासामि वः मः । २ चिक्षासेत् ताम् यु:, : तम् त, यम् व म । ३ चिक्षासतु/तात् ताम् न्तु, : तात् तम् त, चिक्षासाणि वम । ४ अचिक्षासत् ताम् न् : तम् त, म् अचिक्षासाव म । ५ अचिक्षासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ चिक्षासाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिक्षासाम्बूभ चिक्षासामास । ७ चिक्षास्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्षासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्षासिष्यति तः न्ति, सि थः थ, चिक्षासिष्यामि वः मः । १० अचिक्षासिष्यत् ताम् न् : तम् त, म् अचिक्षासिष्याव म ४३ जैं (जै) क्षये । है १ जिजासति तः न्ति, सि थः थ, जिजासामि वः मः । २ जिजासेत् ताम् यु:, : तम् त, यम् व म । ३ जिजासतु/तात् ताम् न्तु तात् तम् त, जिजासाणि व म ४ अजिजासत् ताम् न् : तम् त, म् अजिजासाव म । ५ अजिजासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ जिजासाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिजासाम्बूभ जिजासामास । ७ जिजास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिजासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजासिष्यति तः न्ति, सि थः थ, जिजासिष्यामि वः मः । १० अजिजासिष्यत् ताम् न् : तम् त, म् अजिजासिष्याव म । Jain Education International ४४ पैं (सै क्षये । १ सिषासति तः न्ति, सि थः थ, सिषासामि वः मः । २ सिषासेत् ताम् यु:, : तम् त, यम् व म । ३ सिषासतु /तात् ताम् न्तु : तात् तम् त, सिषासाणि वम । ४ असिषासत् ताम् न् : तम् त, म् असिषासाव म ५ असिषासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ सिषासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिषासाञ्चकार सिषासामास । ७ सिषास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ सिषासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिषासिष्यति तः न्ति, सि थः थ, सिषासिष्यामि वः मः । १० असिषासिष्यत् ताम् न् : तम् त, म् असिषासिष्याव म । () पाके । ४५ १ सिस्स्रासति तः न्ति, सि थः थ, सिस्रासामि वः मः । २ सित्रासेत् ताम् युः तम् त, यम् व म । : ३ सिस्स्रासतु/तात् ताम् न्तु, : तात् तम् त, सिस्रासाणि व म। ४ असिस्रासत् ताम् न् : तम् त, म् असिस्रासाव म। ५ असिनासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ सिस्रासाम्बभूव वतुः वुः, विथ वधु व व विव विम, सिस्रासाञ्चकार सिस्रासामास । ७ सिस्रास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ सिस्रासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिस्रासिष्यति तः न्ति, सि थः थ, सिस्रासिष्यामि वः मः । १० असिस्रासिष्यत् ताम् न् : तम् त, म् असिस्रासिष्याव म । ४६ * () पाके । १ शिश्रासति तः न्ति, सि थः थ, शिश्रासामि वः मः । शिश्रासेत् ताम् यु:, : तम् त, यम् वम । २ ३ शिश्रासतु /तात् ताम् न्तु तात् तम् त, शिश्रासाणि व म । ४ अशिश्रासत् ताम् न् : तम् त, म् अशिश्रासाव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy