SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 10 ५ अशिश्रासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ शिश्रासाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शिश्रासाम्बूभ शिश्रासामास । ७ शिश्रास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिश्रासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्रासिष्यति तः न्ति, सि थः थ, शिश्रासिष्यामि वः मः । १० अशिश्रासिष्यत् ताम् न् : तम् त, म् अशिश्रासिष्याव म । ४७ पैं (पै) शोषणे । पां २ वदूपाणि । ४८ ओवैं (वै) शोषणे । १ विवासति तः न्ति, सि थः थ, विवासामि वः मः । २ विवासेत् ताम् यु:, : तम् त, यम् व म । ३ विवासतु /तात् ताम् न्तु : तात् तम् त, विवासाणि व म ४ अविवासत् ताम् न् : तम् त, म् अविवासाव म । ५ अविवासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ विवासाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवासाम्बूभ विवासामास । ७ विवास्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवासिष्यति तः न्ति, सि थः थ, विवासिष्यामि वः मः । १० अविवासिष्यत् ताम् न् : तम् त, म् अविवासिष्याव म । ४९ (स्नै वेष्टने । १ सिष्णासति तः न्ति, सि थः थ, सिष्णासामि वः मः । २ सिष्णासेत् ताम् यु:, : तम् त, यम् व म । ३ सिष्णासतु/तात् ताम् न्तु : तात् तम् त, सिष्णासाणि व म। ४ असिष्णासत् ताम् नू : तम् त, म् असिष्णासाव म। ५ असिष्णासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ सिष्णासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिष्णासाञ्चकार सिष्णासामास । ७ सिष्णास्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । Jain Education International ८ सिष्णासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिष्णासिष्यति तः न्ति, सि थः थ, सिष्णासिष्यामि वः मः । १० असिष्णासिष्यत् ताम् न् : तम् त, म् असिष्णासिष्याव म। धातुरत्नाकर तृतीय भाग ५० फक्क (फक्) नीचैर्गतौ । १ पिफक्किषति तः न्ति, सि थः थ, पिफक्किषामि वः मः । २ पिफक्षेित् ताम् यु:, : तम् त, यम् वम । ३ पिफक्षितु /तात् ताम् न्तु तात् तम् त, पिफक्किषाणि व म। ४ अपिफक्षि त् ताम् न् : तम् त, म् अपिफक्किषाव मा ५ अपिफक्किषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिफक्किषामास सतु सुः, सिथ सथुः स, स सिव सिम, पिफक्षिाञ्चकार पिफक्विषाम्बभूव । ७ पिफक्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिफक्किषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिफक्विषिष्यति तः न्ति, सि थः थ, पिफक्किषिष्यामि वः मः । १० अपिफक्विषिष्यत् ताम् न् : तम् त, म् अपिफक्विषिष्याव म। ५१ तक (तक्) हसने । १ तितकिषति तः न्ति, सि थः थ, तितकिषामि वः मः । २ तितकिषेत् ताम् यु:, : तम् त, यम् व म । ३ ४ तितकिषतु /तात् ताम् न्तु : तात् तम् त, तितकिषाणि व म । अतितकिष त् ताम् न् : तम् तम् अतितकिषाव म। अतितकिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ तितकिषाम्बभूव वतुः वुः, विथ वंथुः व, व विव विम, तितकिषाञ्चकार तितकिषामास । ७ तितकिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितकिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितकिषिष्यति तः न्ति, सि थः थ, तितकिषिष्यामि वः मः । १० अतितकिषिष्यत् ताम् न् : तम् त, म् अतितकिषिष्याव म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy