________________
586
धातुरलाकर तृतीय भाग
महि।
५९५ लाघृङ् (लाघ्) सामर्थ्ये।
५९७ श्लाघृङ् ( श्लाघ्) कत्यने। १ लालाध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शाश्लाघ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ लालाघ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शाश्लाघ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लालाध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ३ शाश्लाध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यानहै।
यावहै यामहै। ४ अलालाध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशाश्लाध्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अलालाघिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अशाश्लाधिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि।
वहि, महि। ६ लालाघाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ शाश्लाघामास सतुः सुः सिथ सथुः स स सिव सिम लालाघाचक्रे लालाघामास ।
शाश्लाघाम्बभूव शाश्लाघाञ्चके । ७ लालाधिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम य वहि. ७ शाश्लाघिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।
८ शाश्लाधिता"रौरः, से साथे ध्वे, हे स्वहे स्महे । ८ लालाधिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ।
९ शाश्लाषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ९ लालाघिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे |
ष्यामहे । ष्यामहे ।
१० अशाश्लाघिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अलालाघिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्ये घ्यावहि ष्यामहि । ष्यावहि ष्यामहि।
५९८ श्लोचङ् (श्लोच्) दर्शने। ५९६ द्राघृङ् (द्राघ्) आयासे च।
| १ शोश्लोच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दाद्राध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।
| २ शोश्लोच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दाद्राध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोश्लोच्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम्,, यै ३ दाद्राध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यावहै यामहै। यामहै।
४ अशोश्लोच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये ४ अदाद्राध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यावहि यामहि । यामहि ।
५ अशोश्लोचिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ५ अदादाघिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि
डढवम ध्वम विष्वहि, महि। ष्वहि, महि।
६ शोश्लोचामास सतुः सुः सिथ सथुः स स सिव सिम ६ दाद्राघाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, |
| शोश्लोचाम्बभूव शोश्लोचाचक्रे । दादाघाञ्चक्रे दादाघामास ।
७ शोश्लोचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि,
महि। ७ दादाघिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ दादाघिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
८ शोश्लोचिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ दादाघिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे
९ शोश्लोचिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे
ष्यामहे । ष्यामहे । १० अदादाघिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्ये । १० अशोश्लोचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वमा.
ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org