________________
यडन्तप्रक्रिया (भ्वादिगण )
५९० रघुङ् (रड्य्) गतौ ।
१ रारध्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रारच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रारङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैया है यामहै।
४ अरारड्ध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अरारङ्घिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
५
६ रारङ्घाम्बभव वतुः वुः, विथ वथुः व, व विव विमू रारङ्खाञ्चक्रे रारङ्ग्रामास ।
७ रारविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रारङ्गिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ रारङ्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे ।
१० अरारङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
५९१ लघुङ् (लड्य्) गतौ । लघु ८९ वद्रूपाणि ।
५९२ वघुङ् (वड्य्) गत्याक्षापे ।
१ वावड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
४ अवावध्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
५ अवावसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि ष्महि ।
६ वावङ्घाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावमाञ्चक्रे वावङ्वामास ।
७ वावड्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावड्डित्ता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ वावङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अवावङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१
२
३
Jain Education International
४ अमामय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
585
५९३ मघुङ् (मड्य्) कैतवे च ।
मामय्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
मामच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मामङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
६ मामाङ्खामाव वतुः वुः, विथ वथुः व, व विव विम, मामङ्घाञ्चक्रे मामङ्घाम्बभूव ।
अमामद्धिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
७ मामविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । मामड्डिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
८
१
२
३
९ मामङ्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अमामङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
५९४ राघृङ् (राघ्) सामर्थ्ये।
राराध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । राराध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । राराध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै यामहै।
४
अराराध्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
५ अराराधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
७
८
९
६ राराघाम्बभूव वतुः वुः, विथ वधु व व विव विम, राराघाञ्चक्रे राराघामास ।
राराधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । राराधिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
राराधिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अराराधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
For Private & Personal Use Only
www.jainelibrary.org