SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ५९० रघुङ् (रड्य्) गतौ । १ रारध्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रारच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रारङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैया है यामहै। ४ अरारड्ध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरारङ्घिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ६ रारङ्घाम्बभव वतुः वुः, विथ वथुः व, व विव विमू रारङ्खाञ्चक्रे रारङ्ग्रामास । ७ रारविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रारङ्गिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रारङ्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० अरारङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९१ लघुङ् (लड्य्) गतौ । लघु ८९ वद्रूपाणि । ५९२ वघुङ् (वड्य्) गत्याक्षापे । १ वावड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवावध्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अवावसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि ष्महि । ६ वावङ्घाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावमाञ्चक्रे वावङ्वामास । ७ वावड्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावड्डित्ता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ Jain Education International ४ अमामय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । 585 ५९३ मघुङ् (मड्य्) कैतवे च । मामय्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मामच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मामङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ६ मामाङ्खामाव वतुः वुः, विथ वथुः व, व विव विम, मामङ्घाञ्चक्रे मामङ्घाम्बभूव । अमामद्धिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ७ मामविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । मामड्डिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ १ २ ३ ९ मामङ्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमामङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९४ राघृङ् (राघ्) सामर्थ्ये। राराध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । राराध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । राराध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै यामहै। ४ अराराध्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अराराधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ७ ८ ९ ६ राराघाम्बभूव वतुः वुः, विथ वधु व व विव विम, राराघाञ्चक्रे राराघामास । राराधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । राराधिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । राराधिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अराराधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy