SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 595 ६३४ कुडुङ् (कुण्ड्) दाहे। ६३७ भडुङ् (भण्ड्) परिभाषणे। १ चोकुण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ बाभण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ चोकुण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ बाभण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चोकुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ बाभण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचोकुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अबाभण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोकुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अबाभण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ___ष्वहि, महि। ष्वहि, महि। ६ चोकुण्डाचक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ बाभण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चोकुण्डाम्बभूव चोकुण्डामास । बाभण्डाञ्चचके बाभण्डामास । ७ चोकुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ बाभण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चोकुण्डिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ बाभण्डिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चोकुण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ बाभण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचोकुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अबाभण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६३५ वडुङ् (वण्ड्) वेष्टने। ६३८ मुडुङ् (मुण्ड्) कल्कने। मुडु २१२ वद्रूपाणि। १ वावण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ६३९ तुडु (तुण्ड्) तोडने। २ वावण्ड्ये त याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वावण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | | १ तोतुण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ तोतुण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अवावण्ड्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ३ तोतुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहि । यावहै यामहै। ५ अवावण्डिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ४ अतोतुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । वहि, महि। ६ वावण्डाञ्चक्रे क्राते क्रिरे कृषे काथे कृदवे के कृवहे कृमहे ५ अतोतुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। वावण्डाम्बभूव वावण्डामास । ७ वावण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, तोतुण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, महि। ____ तोतुण्डाञ्चके तोतुण्डामास । ८ वावण्डिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे । ७ तोतुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ९ वावण्डिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे महि। ष्यामहे । ८ तोतुण्डिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १० अवावण्डिष्यत ष्येताम ष्यन्त. ष्यथाः ष्येथाम व्यध्वम | ९ तोतुण्डिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे ष्यावहि ष्यामहि। ष्यामहे । १० अतोतुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ६३६ मडुङ् (मण्ड्) वेष्टने। मनु २१३ वद्रूपाणि।। ___ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy