________________
594
धातुरत्नाकर तृतीय भाग
६२९ शडुङ् (शण्ड्) रुजायाञ्च।
६३२ खडुङ् (खण्ड्) मन्थे। १ शाशण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चाखण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चाखण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाशण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाखण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यावहै यामहै। ४ अशाशण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाखण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अशाण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अचाखण्डिष्ट षाताम् षत, ष्ठाः षाथाम इढवम ध्वम, षि वहि, महि। .
ष्वहि, महि। ६ शाशण्डाञ्चके क्राते क्रिरे कृषे क्राथे कढवे के कृवहे कृमहे
६ चाखण्डाम्बभूव वतुः वुः, विथ वथः व, व विव विम, शाशण्डाम्बभूव शाशण्डामास ।
चाख चाखण्डाञ्चके चाखण्डामास । ७ शाशण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि,
७ चाखण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।
महि। ८ शाशण्डिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
८ चाखण्डिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ शाशण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे |
९ चाखण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० अशाशण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
१० अचाखण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि। ६३० तडुङ् (तण्ड्) ताडने।
६३३ खुडुङ् (खुण्ड्) गतिवैकल्ये। १ तातण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।
१ चाखुण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।
२ चोखुण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ तातण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
३ चोखुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै
यावहै यामहै। ४ अतातण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
४ अचोखुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये ५ अतातण्डिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि
___ यावहि यामहि । प्वहि, महि।
५ अचोखुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ तातण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, |
- ष्वहि, महि। तातण्डाञ्चचक्रे तातण्डामास ।
| ६ चोखुण्डाचक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे ७ तातण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि,
चोखुण्डाम्बभूव चोखुण्डामास । महि।
७ चोखुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ तातण्डिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
महि। ९ तातण्डिष्यते ष्येते ष्यन्ते. व्यसे येथे ष्यध्वे. ष्ये व्यावहे | ८ चोखुण्डिता रो रः, से सार्थ ध्व, हे स्वहे स्महे । ष्यामहे ।
| ९ चोखण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अतातण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | __ष्यामहे । ष्यावहि ष्यामहि।
१० अचोखुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
व्यावहि ष्यामहि। ६३१ कडुङ् (कण्ड्) मदे। कडु ३२६ वद्रूपाणि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org