SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ६२५ वठुङ् (वण्ठ्) एकचर्यायाम् । १ वावण्ठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अवावण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, पि ष्वहि ष्महि । ६ वावण्ठामास सतुः सुः सिथ सथुः स स सिव सिम वावण्ठाञ्चक्रे वावण्ठाम्बभूव । ७ वावण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावण्ठिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ वावण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६२६ पडुङ् (पण्ड्) गतौ । १ पापण्ड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पापण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ पापण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ६ पापण्डाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे पापण्डाम्बभूव पापण्डामास । ७ पापण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ४ अपापण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अपापण्डिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि । ८ पापण्डिता " रौ से साथे ध्वे, हे स्वहे स्महे । रः, ९ पापण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपापण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ६२७ हुडुङ् (हुण्ड्) संघाते । १ जोहुण्ड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जोहुण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोहुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। २ यै 593 ४ अजोहुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजोहुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जोहुण्डाम्बभूव वतुः वुः, विथ वधु व व विव विम, जोहुण्डाञ्चचक्रे जोहुण्डामास । ७ जोहुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जोहुण्डिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जोहुण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोहुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६२८ पिडुङ् (पिण्ड्) संघाते । १ पेपिण्ड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पेपिण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | २ ३ पेपिण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अपेपिण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपेपिण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ पेपिण्डामास सतुः सुः सिथ सधुः स स सिव सिम पेपिण्डाञ्चक्रे पेपिण्डाम्बभूव । ७ पेपिण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पेपिण्डिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पेपिण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपेपिण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy