SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ 592 ६२१ हेठि (हेट्) विबाधायाम् । १ जेहेठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेहेठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेहेठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ७ जेहेठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेहेठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेहेठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेहेठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६२२ मठुङ् (मण्ठ्) शोके । १ मामण्ठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ मामण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मामण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अजेठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अजेहेठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि ष्महि । ६ जेठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कुवहे कृमहे ६ चाकण्ठामास सतुः सुः सिथ सधुः स स सिव सिम चाकण्ठाञ्चक्रे चाकण्ठाम्बभूव । जेठाम्बभूव जेठामास । ७ चाकण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकण्ठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अचाकण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८ मामण्ठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमामण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ६२३ कठुङ् (कण्ठ्) शोके । १ चाकण्ठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। Jain Education International ४ अचाकण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचाकण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ४ अमामण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अमोमुण्ठ्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये याव यामहि । ५ ५ अमामण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । अमोमुण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि . ष्वहि ष्महि । ६ मामण्ठामात्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे ६ मोमुण्ठाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मामण्ठाम्बभूव मामण्ठाञ्चक्रे । मोमुण्ठाञ्चक्रे मोमुण्ठामास । ७ मामण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ मोमुण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । महि । ६२४ मुठुङ् (मुण्ठ्) पलायने । १ मोमुण्ठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मोमुण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मोमुण्ठ्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै या है। २ ८ मोमुण्ठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मोमुण्ठिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमोमुण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org ५
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy