SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 591 महि। ६१७ चेष्टि (चेष्ट्र) चेष्टायाम्। ६१९ लोष्टि (लोष्ट) संघाते। १ चेचेष्ट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ लोलोष्टयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चेचेष्टयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ लोलोष्टयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चेचेष्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ लोलोष्टयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अचेचेष्ट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अलोलोष्टयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचेचेष्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अलोलोष्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ध्वहि, ष्महि। ६ चेचेष्टाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ लोलोष्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे चेचेष्टाञ्चके चेचेष्टामास । लोलोष्टाम्बभूव लोलोष्टामास । ७ चेचेष्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ लोलोप्रिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वहि, ८ चेचेष्टिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चेचेष्टिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ लोलोष्टिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । २ लोलोटिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे १० अचेचेष्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये 'ष्यामहे । ष्यावहि ष्यामहि । १० अलोलोष्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ६१८ गोष्टि (गोष्ट) संघाते। ष्यावहि ष्यामहि। १ जोगोष्टयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ६२० वेष्टि (वेष्ट) वेष्टने। २ जोगोष्टयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ३ जोगोष्टयताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै । १ वेवेष्ट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ वेवेष्ट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अजोगोष्टयत येताम् यन्त, यथाः येथाम यध्वम ये यावहि | ३ वेवेष्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वमः, यै यावहै यामहि । यामहै। ५ अजोगोष्टिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम ध्वम. षि | ४ अवेवेष्ट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्वहि, महि। यामहि । ६ जोगोष्टाम्बभूव वतुः वुः, विथ वथः व. व विव विम. | ५ अवेवेष्टिष्ट षाताम् षत, ष्ठाः षाथाम् इव ध्वम. षि जोगोष्टाञ्चके जोगोष्टामास । ष्वहि, महि। ७ जोगोष्टिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, | ६ वेवेष्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे महि। वेवेष्टाम्बभूव वेवेष्टामास । ८ जोगोष्टिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ७ वेवेष्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। |८ वेवेष्टिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ जोगोष्टिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ९ वेवेष्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजोगोष्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवेवेष्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy