SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ 596 ६४० भुडुङ् (भुण्ड्) वरणे । १ बोभुण्ड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बोभुण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बोभुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अबोभुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अबोभुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि प्वहि ष्महि । ६ बोभुण्डाम्बभूव वतुः वुः, विथ वधु व व विव विम, बोण्डाञ्चक्रे बोभुण्डामास । ७ बोभुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । - ८ बोभुण्डिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बोभुण्डिप्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० अवोभुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६४१ चडुङ् (चण्ड्) कोपे । १ चाचण्ड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाचण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाचण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ६ चाचण्डाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे चाचण्डाम्बभूव चाचण्डामास । ७ चाचण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाचण्डिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाचण्डिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अचाचण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ Jain Education International धातुरत्नाकर तृतीय भाग ६४३ द्राङ्ङ् (द्राङ्) विशरणे । दाद्राड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दाद्राड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ४ अदाद्राड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचाचण्ड्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचाचण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्यहि ष्महि । ५ दाद्राड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ५ अदाद्राडिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । १ २ ३ ६ दाद्राडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे दाद्राडाम्बभूव दाद्राडामास । ७ दाद्राडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । दाद्राडिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ दाद्राडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाद्राडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६४३ ध्राङ्ङ् (ग्राड) विशरणे । दाध्राड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दानाड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । दानाड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अदाध्राड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अदाघ्राडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ दानाडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे दाध्राडाम्बभूव दानाडामास । ७ दाध्राडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दाधाडिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दाघ्राडिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाघ्राडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy