________________
यडन्तप्रक्रिया (भ्वादिगण)
597
६४४ शाडङ् (शा) श्लाघायाम्।
६४६ हेइङ् (हेड्) अनादरे। १ शाशाड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जेहेड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशाड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जेहेड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाशाड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जेहेड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै।
यामहै। ४ अशाशाड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजेहेड्यत येता' यत, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अशाशाडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अजेहेडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि।
___ष्वहि, ष्पहि। ६ शाशाडाचक्रे क्राते क्रिरे कृषे क्राथे कवे के कवहे कमहे | ६ जेहेडाञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे शाशाडाम्बभूव शाशाडामास ।
___ जेहेडाम्बभूव जेहेडामास । ७ शाशाडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ जेहेडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि।
| ८ जेहेडिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ शाशाडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेहेडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ९ शाशाडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे ।
१० अजेहेडिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अशाशाडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ष्ये
ष्यावहि ष्यामहि। ष्यावहि ष्यामहि।
६४७ होइङ् (होड्) अनादरे। ६४५ वाड्ङ् (वाड्) आप्लाव्ये। १ जोहोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वावाड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । २ जोहोड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वावाड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।
| ३ जोहोड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ वावाड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै |
यावहै यामहै। यावहै यामहै।
| ४ अजोहोड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अवावाड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि ।
५ अजोहोडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अवावाडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। प्वहि, महि।
६ जोहोडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ वावाडाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे |
जोहोडाञ्चके जोहोडामास । वावाडाम्बभूव वावाडामास ।
७ जोहोडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ वावाडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।।
८ जोहोडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ वावाडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावाडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे | ९ जोहोडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० अवावाडिष्यत ष्येताम् ष्यन्त, प्यथा: ष्येथाम् ष्यध्वम्, ष्ये | १० अजोहोडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org