SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ 656 धातुरत्नाकर तृतीय भाग ८९७ क्षर (क्षर) सञ्चलने। ८९९ जल (जल्) घात्ये। १ चाक्षरयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जाजल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाक्षर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जाजल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाक्षर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ जाजल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचाक्षर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजाजल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि (वम् षि ष्वहि, महि। यामहि। ५ अचाक्षरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अजाजलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ढ्वम् ध्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ चाक्षरामास सतुः सुः सिथ सथुः स स सिव सिम | ६ जाजलाञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे चाक्षराशके चाक्षराम्बभूव । जाजलाम्बभूव जाजलामास । ७ चाक्षरिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ढ्वम्, ध्वम् य । ७ जाजलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि वहि, महि। महि। ८ चाक्षरिता" रौर:, से साथे ध्वे. हे स्वहे स्महे । ८ जाजलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चाक्षरिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे ष्ये व्यावहे | ९ जाजलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे । ष्यामहे। १० अचाक्षरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजाजलिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। लस्य सानुनासिकत्वे टण्टट्यते। ८९८ चल (चल्) कम्पने। ९०० टल (टल्) वैकुव्ये। १ चाचल्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ टाटल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाचल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । ३ चाचल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | | २ टाटल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ टाटल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचाचल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अटाटल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अचाचलिष्ट षाताम् षत, ष्ठाः षायाम् ड्वम्, ढ्वम् ध्वम् ५ अटाटलिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, वम् षि ष्वहि, महि। “षि ष्वहि, महि। ६ चाचलाञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ टाटलाञ्चक्रे क्राते क्रिरे कृषे काथे कृड्वे के कृवहे कृमहे चाचलाम्बभूव चाचलामास । टाटलाम्बभूव टाटलामास । ७ चाचलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ७ टाटलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि महि। ८ चाचलिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ टाटलिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ चाचलिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे | ९ टाटलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अचाचलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अटाटलिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। __ष्यावहि ष्यामहि। लस्य सानुनासिकत्वे चञ्चलँयते। लस्य सानुनासिकत्वे टण्टलयते। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy