SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 655 ८९२ षद्लू (सद्) विशरणगत्यवसादनेषु तत्र गढ़ें। । ८९५ टुवम (वम्) उद्गिरणे। १ सासद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वंवम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वंवम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सासद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ३ ववम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ असासद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवंवम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ असासदिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि | ५ अवमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। __ष्वहि, महि। ६ सासदामाक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे ६ वेवमामास सतुः सुः सिथ सथुः स स सिव सिम सासदाञ्चक्रे सासदाम्बभूव । ७ सासदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ___वंवामाचके वंवाम्बभूव । ८ सासदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ वंवमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ सासदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ ववमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ ववमिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० असासदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। | १० अवंवमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८९३ शदल (शद्) शातने। ष्यावहि ष्यामहि। १ शाशयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । ८९६ भ्रम् (भ्रम्) चलने। २ शाशयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ बम्भ्रष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ शाशयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | २ बभ्रम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ बम्भ्रष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, 2 यावहै ४ अशाशद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अबम्भ्रम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अशाशदिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | यामहि। वहि, महि। ५ अबम्भ्रमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ६ शाशदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ष्वहि, महि। शाशदानके शाशदामास । ६ बम्भ्रमाचके क्राते क्रिरे कृषे काथे कदवे के कवहे कमहे ७ शाशदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | बम्भ्राम्बभूव बम्भ्रामास । ८ शाशदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ बम्भ्रमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ शाशदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ बम्भ्रमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ बम्भ्रमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अशाशदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। | १० अबम्भ्रमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८९४ बुधं (बुध्) अवगमने। बुधग् ८४३ वदूपाणि। | ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy