SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ 654 धातुरत्नाकर तृतीय भाग ८८६ ज्वल (ज्वल्) दीप्तौ। ८८९ पथे (पथ्) गतौ। १ जाज्वल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ पापथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाज्वल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ पापथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जाज्वल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ पापथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, 2 यावहै यावहै यामहै। यामहै। ४ अजाज्वल्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि ४ अपापथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजाज्वलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ढ्वम् ध्वम् षि ष्वहि, महि। ५ अपापथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। ६ जाज्वलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाज्वलाञ्चके जाज्वलामास । ६ पापथामास सतुः सुः सिथ सथुः स स सिव सिम ७ जाज्वलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य पापथाञ्चके पापथाम्बभूव । वहि महि। ७ पापथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाज्वलिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ पापथिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ जाज्वलिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ पापथिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजाज्वलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अपापथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८८७ कुच (कुच्) संपर्चनकौटिल्यप्रतिष्टम्भविलेखने। कुच ८९० कथे (कथ) निष्पाके। ९१ वद्रूपाणि। १ चाक्कथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८८८ पत्ल (पत्) गतौ। २ चाक्कथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ पनीपत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ।३ चाकथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ पनीपत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ पनीपत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ४ अचाक्कथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि। ४ अपनीपत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ५ अचाक्कथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि। ष्वहि, पहि। ५ अपनीपतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ६ चाक्याचक्रे क्राते क्रिरे कृषे काथे कृत्वे के कृवहे कृमहे ६ पनीपताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाकथाम्बभूव चाकथामास । पनीपताके पनीपतामास । ७ चावथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ पनीपतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | चाकथिता"रौर: से साथे ध्वे, हे स्वहे स्महे। ९ चाकथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ पनीपतिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ पनीपतिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० अचाकथिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपनीपतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। घ्यावहि ष्यामहि। ८९१ मथे (मथ्) विलोडने। मन्थ २६७ वद्रूपाणि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy