SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 653 ८८१ वृतङ् (वृत्) वर्तने। ८८३ वृधूङ् (वृध्) वृद्धौ। १ वरीवृत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ वरीवध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वरीवृत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वरीवृध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वरीवृत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ वरीवृध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अवरीवृत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि , ४ अवरीवृध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि - यामहि। यामहि। ५ अवरीवृतिष्ट षाताम् षत, ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अवरीवृधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ___ष्वहि, महि। ६ वरीवृताञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ६ वरीवधाञ्चक्रे काते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे वरीवृताम्बभूव वरीवृतामास । वरीवृधाम्बभूव वरीवृधामास । ७ वरीवृतिषिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, । ७ वरीवृधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ वरीवृतिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। |८ वरीवृधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ वरीवृतिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वरीवृधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अवरीवृतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवरीवृधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि प्यामहि। ___ष्यावहि ष्यामहि। ८८२ स्यन्दौङ् (स्यन्द्) स्रवणे। | ८८४ शृधूङ् (शृथ्) शब्द कुत्सायाम्। शृधूम् ८४१ वद्रूपाणि। १ सास्ययते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८८५ कृपौङ् (कृप) सामर्थ्ये। २ सास्यद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ चलीक्लृप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ सास्यद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | २ चलीक्लृप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ चलीक्लृप्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम्, यै ४ असास्यात येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यावहै यामहै। यामहि। ४ अचलीक्लृप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये ५ असास्यदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यावहि यामहि। ष्वहि, महि। | ५ अचलीक्लृपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ सास्यदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | - ष्वहि, ष्महि । सास्यदाम्बभूव सास्यदामास । ६ चलीक्लृपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ सास्यदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, चलीक्लुपाञ्चक्रे चलीक्लृपामास । महि। ७ चलीक्लृपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ सास्यदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ सास्यदिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे | ८ चलीक्लपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। | ९ चलीक्लपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० असास्यदिष्यत ध्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ध्यामहे। ष्यावहि ष्यामहि। १० अचलीक्लूपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ष्ये ष्यावहि ष्यामहि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy