SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ 652 धातुरत्नाकर तृतीय भाग ८७७ सम्भूङ् (सम्भ) विश्वासे। ८७९ स्रंसूङ् (संस्) अवस्रंसने। १ सास्रभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सनीस्रस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासभ्येत याताम रन. थाः याथाम ध्वम. य वहि महि। २ सनीस्रस्येत याताम् रन, था: याथाम् ध्वम, य वहि महि। ३ सास्रभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ सनीस्रस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ असाम्रभ्यत येताम् यन्त, यथाः येथाम् यध्वम. ये यावहि | ४ असनीस्रस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ असारभिष्ट षाताम् षत, ष्ठाः षाथाम् डढवम ध्वम. षि ५ असनीस्रसिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, षि ____ष्वहि, महि। ष्वहि, महि। ६ सासभाम्बभूवव वतुः वः, विथ वथः व. व विव विम. | ६ सनीस्रसाञ्चके क्राते क्रिरे कृषे काथे कढ़वे के कवहे कमहे कृमहे सास्रभाञ्चके सासभामास । सनीस्रसाम्बभूव सनीस्रसामास । ७ सास्रभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | | ७ सनीस्रसिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ सालभिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ८ सनीस्रसिता" रौरः, से साथे ध्वे, हे स्वहे स्महे।। ९ सास्रभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे २ सनीससिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० असास्रभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० असनीस्रसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ८७८ भ्रंशूङ् (भ्रंश्) अवस्रंसने। ८८० ध्वंस (ध्वंस्) गतौ च। १ बनीभ्रश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ दनीध्वस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बनीभ्रश्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। । २ दनीध्वस्येत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। ३ बनीभ्रश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ दनीध्वस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ___यावहै यामहै। ४ अबनीभ्रश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदनीध्वस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अबनीभ्रशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अदनीध्वसिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम्, षि ष्वहि, महि। | - ष्वहि, ष्महि। ६ बनीभ्रशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ दनीध्वसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बनीभ्रशाञ्चक्रे बनीभ्रशामास । __दनीध्वसाञ्चके दनीध्वसामास । ७ बनीभ्रशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ दनीध्वसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ बनीभ्रशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ दनीध्वसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बनीभ्रशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ दनीध्वसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अबनीभ्रशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदनीध्वसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy