SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) ८७१ ञिमिदाङ् (मिद्) स्नेहने । मिद्ग् ८३८ वंदूपाणि । ८७२ ञिविदाङ् (विद्) मोचने च । त्रिक्ष्विदा २७५ पाणि । ८७३ ञिष्विदाङ् (स्विद् ) मोचने च । १ सेष्विद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सेष्विद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सेष्विदयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ असेष्विद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असेष्विदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ सेष्विदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सेष्विदाञ्चक्रे सेष्विदामास । ७ सेष्विदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सेष्विदिता" रौ , से साथे ध्वे, हे स्वहे स्महे । र:, ९ सेष्विदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असेष्विदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८७४ क्षुभि (क्षुभ) सञ्चलने । १ चोक्षुभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोक्षुभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोक्षुभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैयावहै यामहै। ४ अचोक्षुभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोक्षुभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोक्षुभाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चोक्षुभाम्बभूव चोक्षुभामास । ७ चोक्षुभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोक्षुभिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोक्षुभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोक्षुभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International 651 ८७५ णभि (नभ्) हिंसायाम् । १ नानभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नानभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अनानभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अनानभिष्ट षाताम् षत, ष्ठाः षाथाम् इदुवम् ध्वम्, षि ष्वहि ष्महि । ६ नानभाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे नानभाम्बभूव नानभामास । ७ नानभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नानभिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ८७६ तुभि (तुभ्) हिंसायाम् । १ तोतुभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोतुभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोतुभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अतोतुभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतोतुभिष्ट षाताम् षत, ष्ठाः षाथाम् इदम् ध्वम्, षि ष्वहि ष्महि । ६ तोतुभाञ्चक्रे काते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे तोतुभाम्बभूव तोतुभामास । ७ तोतुभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तोतुभिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तोतुभिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतोतुभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy