SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ 650 धातुरत्नाकर तृतीय भाग ८६५ द्युति (द्युत्) दीप्तौ। ८६७ रुटि (रुट) प्रतीघाते। १ देद्युत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रोरुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ देद्युत्येत याताम् रन्, था; याथाम् ध्वम्, य वहि महि। २ रोरुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ देद्युत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ रोरुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अदेद्युत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरोरुट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अदेद्युतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अरोरुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ देद्युताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ रोस्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे देद्युताञ्चक्रे देद्युतामास । रोस्टाम्बभूव रोरुटामास । ७ देद्युतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ रोरुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ देद्युतिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ८ रोरुटिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ देद्युतिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ रोरुटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदेद्युतिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अरोरुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८६६ घुटि (घुट) परिवर्तने। ८६८ लुटि (लुट्) प्रतीघाते। लुट १७५ वद्रूपाणि। १ जोघुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८६९ लुठि (लुट्) प्रतीघाते। लुठ २०३ वद्रूपाणि। २ जोघुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ८७० श्विताङ् (श्चित्) वर्णे। ३ जोघुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | १ शेश्वित्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहै। २ शेश्वित्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अजोघुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ३ शेश्वित्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहि। यामहै। ५ अजोघुटिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, षि | ४ अशेश्चित्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्वहि, महि। यामहि। ५ अशेश्चितिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ६ जोघुटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ष्वहि, महि। जोघुटाम्बभूव जोघुटामास । ६ शेश्विताचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ७ जोधुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। शेविताम्बभूव शेश्चितामास । ८ जोधुटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ शेश्वितिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ जोधुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ शेश्चिति" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ शेश्वितिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अजोधुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अशेश्वितिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy