SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 649 महि। ८६१ दासृग् (दास्) दाने। ८६३ गुहौग् (गुह्) संवरणे। १ दादास्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जोगुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दादास्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जोगह्येत याताम रन, था: याथाम ध्वम, य वहि महि। ३ दादास्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जोगुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अदादास्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ४ अजोगुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ५ अदादासिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, महि। | ५ अजोगुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ६ दादासाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, षि ष्वहि, महि। दादासाचक्रे दादासामास । ६ जोगुहामास सतुः सुः सिथ सथुः स स सिव सिम ७ दादासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | जोगुहाञ्चक्रे जोगुहाम्बभूव । ८ दादासिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ७ जोगुहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ९ दादासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। जोगहिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। १० अदादासिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ जोगुहिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, प्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे। ८६२ माहृग् (माह) माने। | १० अजोगुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम। १ मामाह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८६४ भ्लक्षी (भ्लक्ष्) भक्षणे। २ मामाह्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ मामाह्यताम् येताम यन्ताम. यस्व येथाम यध्वम । १ बाभ्लक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाभ्लक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ बाभ्लक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अमामाह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि। ४ अबाभ्लक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अमामाहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् यामहि। षि ष्वहि, महि। ५ अबाभ्लक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ मामाहाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ष्वहि, महि। मामाहाचक्रे मामाहामास । ६ बाभ्लक्षामास सतुः सुः सिथ सथुः स स सिव सिम ७ मामाहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि बाभ्लक्षाम्बभूव बाभ्लक्षाञ्चक्रे। महि। ७ बाभ्लक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ मामाहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। २ मामाहिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये व्यावहे |८ बाभ्लक्षिता" रौ र:, से साथे ध्वे. हे स्वहे स्महे। ष्यामहे। ९ बाभ्लक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे १० अमामाहिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अबाभ्लक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy