SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ 648 धातुरत्नाकर तृतीय भाग ८५६ पषी (पष) बाधनस्पर्शनयोः। ८५९ छषी (छष्) हिंसायाम्। १ पापष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाच्छष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पापष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ चाच्छष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पापष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, 2 यावहै | ३ चाच्छष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अपापण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाच्छष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अपापषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाच्छषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। . ___ष्वहि, महि। ६ पापयामास सतुः सुः सिथ सथुः स स सिव सिम ६ चाच्छषामास सतुः सुः सिथ सथुः स स सिव सिम पापषाञ्चके पापषाम्बभूव । चाच्छषाचक्रे चाच्छषाम्बभूव । ७ पापषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ चाच्छषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ पापषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ पापषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ चाच्छषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ चाच्छषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अपापषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अचाच्छषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८५७ लषी (लष्) कान्तौ। ष्यावहि ष्यामहि। १ लालष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८६० त्वीं (त्विष्) दीप्तौ। २ लालष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ तेत्विष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ लालष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ तेत्विष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ तेत्विष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै ४ अलालष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अतेत्विष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अलालषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि | यामहि। ष्वहि, महि। ५ अतेत्विषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ६ लालषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | “वहि. महि। लालषाञ्चके लालषामास । ६ तेत्विषामास सतुः सुः सिथ सथुः स स सिव सिम ७ लालषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। तेत्विषाचके तेत्विषाम्बभव । ८ लालषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। । | ७ तेत्विषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ लालषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ तेत्विषिता" रौर: से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ तेत्विषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अलालषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अतेत्विषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८५८ चषी (चष्) भक्षणे। चष ४९७ वदूपाणि। | ष्यावहि ष्यामहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy