SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ८५१ चीवृग् (चीव्) झषीवत् । १ चेचीव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेचीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेचीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अचेचीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अचेचीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ये यावहि ६ चेचीवामास सतुः सुः सिथ सथुः स स सिव सिम चेचीवाञ्चक्रे चेचीवाम्बभूव । ७ चेचीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ चेचीविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चेचीविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेचीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे चेच्यूयँते । ८५२ दाशृग् (दाश्) दाने । १ दादाश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दादाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दादाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। Jain Education International ८५४ भेषृग् (भ्रेष्) चलने च । १ २ बेभेष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बेभेष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बेभेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अबेभेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । 647 ६ बेभेषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बेभेषाञ्चक्रे बेभेषामास । १ २ ३ ४ अदादाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अदादाशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ दादाशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे दादाशाम्बभूव दादाशामास । ७ दादाशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दादाशिता" रौ से साथे ध्वे, हे स्वहे स्महे । र:, ९ दादाशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदादाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५३ झषी (झष्) आदानसंवरणयोः । झष ४७० वद्रूपाणि । ७ वेभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्य वहि महि । बेभिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ बेभिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबेभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५५ भ्रेषृग् (भ्रेष्) चलने चा बेभ्रेष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बेभ्रेष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | बेभ्रेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै। यावहै ४ अबेनेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अबेनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ बेभ्रेषामास सतुः सुः सिथ सथुः स स सिव सिम बेभ्रेषाञ्चक्रे बेभ्रेषाम्बभूव । For Private & Personal Use Only ७ बेभ्रिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । बेनिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ ९ बेभ्रिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy