________________
यडन्तप्रक्रिया (भ्वादिगण )
८५१ चीवृग् (चीव्) झषीवत् ।
१ चेचीव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेचीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेचीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै।
४ अचेचीव्यत येताम् यन्त, यथाः येथाम् यध्वम्,
यामहि ।
५ अचेचीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि ।
ये यावहि
६ चेचीवामास सतुः सुः सिथ सथुः स स सिव सिम चेचीवाञ्चक्रे चेचीवाम्बभूव ।
७ चेचीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि ।
८ चेचीविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
९ चेचीविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अचेचीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
यस्य सानुनासिकत्वे चेच्यूयँते । ८५२ दाशृग् (दाश्) दाने ।
१ दादाश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दादाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दादाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै।
Jain Education International
८५४ भेषृग् (भ्रेष्) चलने च ।
१
२
बेभेष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बेभेष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बेभेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै।
४ अबेभेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
647
६ बेभेषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बेभेषाञ्चक्रे बेभेषामास ।
१
२
३
४ अदादाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५
५ अदादाशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि ।
६ दादाशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे दादाशाम्बभूव दादाशामास ।
७ दादाशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दादाशिता" रौ से साथे ध्वे, हे स्वहे स्महे ।
र:,
९ दादाशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अदादाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
८५३ झषी (झष्) आदानसंवरणयोः । झष ४७० वद्रूपाणि ।
७ वेभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्य वहि महि । बेभिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
८
९ बेभिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अबेभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
८५५ भ्रेषृग् (भ्रेष्) चलने चा
बेभ्रेष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
बेभ्रेष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि |
बेभ्रेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव
यामहै।
यावहै
४
अबेनेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
अबेनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
६ बेभ्रेषामास सतुः सुः सिथ सथुः स स सिव सिम बेभ्रेषाञ्चक्रे बेभ्रेषाम्बभूव ।
For Private & Personal Use Only
७ बेभ्रिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । बेनिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
८
९
बेभ्रिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
www.jainelibrary.org