________________
646
८४७ शपीं (शप्) आक्रोशे ।
१ शाशष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शाशप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ शाशष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,,
यावहै
यामहै।
४ अशाशप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अशाशपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
६ शाशपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे शाशपाम्बभूव शाशपामास ।
७ शाशपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ शाशपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ शाशपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अशाशपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
८४८ चायृग् (चाय्) पूजानिशामनयोः ।
१ चेकीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
२ चेकीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेकीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै यामहै।
महि ।
४ अचेकीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
Jain Education International
८४९ व्ययी (व्यय्) गतौ ।
१
वाव्यय्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
२
वाव्यय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वाव्यय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
४ अवाव्यय्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
५ अवाव्ययिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि ।
धातुरत्नाकर तृतीय भाग
६ वाव्ययाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वाव्ययाञ्चक्रे वाव्ययामास ।
७ वाव्ययिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि ।
८ वाव्ययिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९ वाव्ययिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अवाव्ययिष्यत ष्येताम् ष्यन्त, ष्यथा ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
यस्य सानुनासिकत्वे वव्ययते । ८५० धावृग् (धाव्) गतिशुद्धयोः ।
१
२
६ चेकीयामास सतुः सुः सिथ सथुः स स सिव सिम चेकीयाञ्चक्रे चेकीयाम्बभूव ।
७ चेकीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि ।
७
८ चेकीयिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे ।
९ चेकीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अचेकीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
४
अदाधाव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अचेकीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, दवम् ध्वम् षि ष्वहि ष्महि ।
५
अदाधाविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् - षि ष्वहि ष्महि ।
६
दाधावाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे दाधावाम्बभूव दाधावामास ।
दाधाविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि
दाधाव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । दाधाव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | दाधाव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै।
महि ।
८ दाधाविता" रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९
दाधाविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अदाधाविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
यस्य सानुनासिकत्वे दाधौयँते ।
For Private & Personal Use Only
www.jainelibrary.org