SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ 646 ८४७ शपीं (शप्) आक्रोशे । १ शाशष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शाशप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ शाशष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अशाशप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशाशपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाशपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे शाशपाम्बभूव शाशपामास । ७ शाशपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ शाशपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ शाशपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाशपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८४८ चायृग् (चाय्) पूजानिशामनयोः । १ चेकीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेकीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेकीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै यामहै। महि । ४ अचेकीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । Jain Education International ८४९ व्ययी (व्यय्) गतौ । १ वाव्यय्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वाव्यय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वाव्यय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवाव्यय्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अवाव्ययिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । धातुरत्नाकर तृतीय भाग ६ वाव्ययाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वाव्ययाञ्चक्रे वाव्ययामास । ७ वाव्ययिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ वाव्ययिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ वाव्ययिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवाव्ययिष्यत ष्येताम् ष्यन्त, ष्यथा ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे वव्ययते । ८५० धावृग् (धाव्) गतिशुद्धयोः । १ २ ६ चेकीयामास सतुः सुः सिथ सथुः स स सिव सिम चेकीयाञ्चक्रे चेकीयाम्बभूव । ७ चेकीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ७ ८ चेकीयिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ चेकीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेकीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अदाधाव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेकीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, दवम् ध्वम् षि ष्वहि ष्महि । ५ अदाधाविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् - षि ष्वहि ष्महि । ६ दाधावाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे दाधावाम्बभूव दाधावामास । दाधाविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि दाधाव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । दाधाव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | दाधाव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। महि । ८ दाधाविता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दाधाविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाधाविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे दाधौयँते । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy