SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ८४३ बुधृग् (बुघ्) बोधने । १ बोबुध्यते येते यन्ते, यसे येथे यध्ये, ये यावहे यामहे । २ बोबुध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ बोबुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ अबोबुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अबोबुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ बोबुधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमह बोवुधाम्बभूव बोबुधामास । ७ बोबुधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ बोबुधिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ बोबुधिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबोबुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८४४ खनूग् (खन्) अवदारणे । १ चन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चङ्खन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चङ्खन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अन्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ६ चङ्खनाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चनाञ्चक्रे चङ्घनामास । ७ चङ्खनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चङ्खनिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ चनिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचङ्खनिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । पक्षे चाखायते । ८४५ दानी (दान्) अवखण्डने । १ दादान्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दादान्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दादान्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। Jain Education International ५ ५ अचङ्खनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ४ अदादान्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अदादानिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ दादानाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे दादानाम्बभूव दादानामास । ७ दादानिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । दादानिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ दादानिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदादानिष्यत ष्येताम् ष्यन्त, ष्वथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 645 ८४६ शानी (शान्) तेजने। २ १ शाशान्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शाशान्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शाशान्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ३ ४ अशाशान्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अशाशानिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाशानाम्बभूव वतुः वुः, विथ वधु व व विव विम, शाशानाञ्चक्रे शाशानामास । ७ शाशानिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ ९ शाशानिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । शाशानिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाशानिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy