SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ 644 धातुरत्नाकर तृतीय भाग ८३९ मेदृग् (मेद्) मेधाहिंसयोः। ८४१ शृधृग् (शृथ्) उन्दे। १ मेमेद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शरीशृध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मेमेद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शरीशृध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ मेमेद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ शरीशृध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अमेमेद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशरीशृध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अमेमेदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ५ अशरीशृधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ मेमेदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे । ष्वहि, ष्महि। मेमेदाम्बभूव मेमेदामास । ६ शरीशृधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह ७ मेमेदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। शरीधाम्बभूव शरीशृधामास । ७ शरीशृधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ मेमेदिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। ९ मेमेदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ शरीशृधिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। २ शरीशधिष्यते ध्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे १० अमेमेदिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अशरीशृधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ८४० मेधृग् (मेध्) संगमे च। ष्यावहि ष्यामहि। १ मेमेध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८४२ मृधग् (मृध्) उन्दे। २ मेमेध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । १ मरीमध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ मेमेध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ मरीमृध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ मरीमध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अमेमेध्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि यामहि। ४ अमरीमध्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि। ५ अमेमेधिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अमरीमृधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ध्वहि, महि। ६ मेमेधाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, ६ मरीमृधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मेमेधाञ्चके मेमेधामास । मरीमृधाञ्चके मरीमृधामास । ७ मेमेधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ मरीमृधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ मेमेधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। २ मेमेधिष्यते येते ष्यन्ते. प्यसे येथे ष्यध्वे ष्ये व्यावहे | ८ मरीमृधिता" रा रः, से साथ ध्व, हे स्वह स्महे। प्यामहे। | ९ मरीमृधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १० अमेमेधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अमरीमृधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy