SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ९०१ ट्व (ट्व) वैक्लव्ये। १ टाट्वल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ टाट्वल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ टाट्वल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अटाट्वल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अटाट्वलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, दवम् ध्वम् पि ष्वहि ष्महि । ६ टाट्वलाम्बभूव दतुः वुः, विथ वधु व व विव विम, टाट्वलाञ्चक्रे टाट्वलामास । ७ टाट्वलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ टाट्वलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ टाट्वलिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अटाट्वलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । लस्य सानुनासिकत्वे टण्ट्वल्यते । ९०२ ठल (स्थल) स्थाने । १ तास्थल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तास्थल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तास्थल्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै यामहै। यै ष्यामहे । १० अतास्थलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । लस्य सानुनासिकत्वे तंस्थयते । Jain Education International 657 ९०३ हल (हल् ) विलेखने। १ जाहल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाहल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाहल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अजाहल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजाहलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, द्वम् ध्वम् षि ष्वहि ष्महि । ६ जाहलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाहलाञ्चक्रे जाहलामास । ७ जाहलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ जाहलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाहलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाहलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । लस्य सानुनासिकत्वे नन्नलँपते । ९०४ णल (नल) गन्धे । १ 1 २ नानल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अतास्थल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अतास्थलिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, दवम् ध्वम् षि ष्वहि ष्महि । अनानलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ ६ तास्थलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तास्थलाञ्चक्रे तास्थलामास । नानलामास सतुः सुः सिथ सथुः स स सिव सिम नानाञ्चक्रे नानलाम्बभूव । ७ नानलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ७ तास्थलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ नानलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ तास्थलिता " रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ तास्थलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ९ नानलिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अनानलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । लस्य सानुनासिकत्वे नन्नलँपते । ४ अनानल्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy