________________
658
धातुरत्नाकर तृतीय भाग ९०५ बल (बल्) प्राणनधान्यावरोधयोः।
९०७ कुल (कुल) बन्धुसंस्त्यानयोः। १ बाबल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोकुल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ बाबल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोकुल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाबल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चोकुल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै।
यावहै यामहै। ४ अबाबल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचोकुल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि।
यामहि। ५ अबाबलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अचोकुलिष्ट षाताम् षत, ठाः षाथाम् ड्वम्, दवम् ध्वम् षि ष्वहि, महि।
षि ष्वहि, महि। ६ बाबलामास सतुः सुः सिथ सथुः स स सिव सिम | ६ चोकुलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ___बाबलाञ्चक्रे बाबलाम्बभूव ।
चोकुलाञ्चक्रे चोकुलामास । ७ बाबलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि । ७ चोकुलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि।
महि। ८ बाबलिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। | ८ चोकुलिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बाबलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चोकुलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे ष्यामहे।
ष्यामहे। १० अबाबलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचोकुलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि। लस्य सानुनासिकत्वे बम्बल्यते।
९०८ पल (पल्) गतौ। ९०६ पुल (पुल्) महत्त्वे।
१ पापल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पोपुल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ पापल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ पोपुल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पापल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ पोपुल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै
यामहै। यामहै।
४ अपापल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपोपुल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि। यामहि।
५ अपापलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ढ्वम् ध्वम् ५ अपोपुलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् | षि ष्वहि, महि। षि ष्वहि, महि।
६ पापलामास सतुः सुः सिथ सथुः स स सिव सिम ६ पोपुलामास सतुः सुः सिथ सथुः स स सिव सिम | पापलाञ्चके पापलाम्बभूव । पोपुलाञ्चक्रे पोपुलाम्बभूव ।
७ पापलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ७ पोपुलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | महि। महि।
८ पापलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पोपुलिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ पापलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ पोपुलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे |
ष्यामहे।
१० अपापलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपोपुलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
ष्यावहि ष्यामहि। ष्यावहि ष्यामहि।
लस्य सानुनासिकत्वे पम्पलँयते।
ष्यामहे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org