________________
यडन्तप्रक्रिया (भ्वादिगण)
659
महि।
९०९ फल (फल) गतौ। त्रिफला ३८० वदूपाणि।
९१३ कस (कस्) गतौ। ९१० शल (शल्) गतौ। शलि ७४७ वदूपाणि। १ चनीकस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ९११ हुल (हुल्) हिंसासंवरणयोः।
२ चनीकस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।
| ३ चनीकस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै १ जोहुल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।
यावहै यामहै। २ जोहुल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।
| ४ अचनीकस्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ३ जोहुल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै
यामहि । यामहै।
५ अचनीकसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ४ अजोहुल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ।
षि ष्वहि, महि। याभहि। ५ अजोहुलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् |
६ चनीकसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
चनीकसाञ्चके चनीकसामास । षि ष्वहि, महि।
|७ चनीकसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ६ जोहुलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, |
महि। ___ जोहुलाञ्चके जोहुलामास ।
८ चनीकसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ७ जोहुलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि |
९ चनीकसिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ जोहुलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे।
ष्यामहे । ९ जोहलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे
| १० अचनीकसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे।
ष्यावहि ष्यामहि। १० अजोहुलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
९१४ रुहं (रुह) जन्मनि। ष्यावहि ष्यामहि।
१ रोरुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । ९१२ क्रुशं (क्रुश्) आह्वारोनदनयोः। २ रोरुह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ चोक्रुश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ।३ रोरुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ चोक्रुश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ चोक्रुश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ४ अरोरुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै।
यामहि । ४ अचोक्रुश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अरोरुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि यामहि ।
वहि, महि। ५ अचोशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | रोमहामास सतः सः सिथ सथः स स सिव सिम
षि ष्वहि, महि। ६ चोक्रुशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
। रोरुहाचक्रे रोरुहाम्बभूव । चोक्रुशाशके चोक्रुशामास ।
| ७ रोरुहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ चोक्रुशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | वहि, महि। वहि, महि।
८ रोरुहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चोकुशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ रोरुहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चोक्रुशिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे |
ष्यामहे । ष्यामहे । १० अचोक्रुशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ष्ये । १० अरोरुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ध्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org